________________ जनगीता। बन्धोऽघानां विरमति यदा रुध्यते तद् गुरुभ्यो, .. .. ज्ञात्वा रूपं विरतिनियमं धारयित्वा त्यजेज्ज्ञः / नामाक्षिप्तं भवति जनता गोविधानेषु तेन, ... 11) सत्यङ्कारैर्विहितशपथैस्तोधमानेय आप्तः // 22 // सूक्ष्मत्वं स्थावरत्वं विकलितकरणं कायपार्थक्यहानि-... दौर्भाग्यं दुःस्वरत्वं स्थितिरहिततनुर्वाक्यमादेयशून्यम् / अङ्गोपाङ्गादिघातं गतयश उदिति सर्वमित्यादि पापान , .. मत्वा सुज्ञो विरज्याज् जिनमतनिपुणो जैन एनःप्रयोगात् // 23 // यथाऽऽकरोद्भतगुणप्रशस्यान् , महार्यता मौक्तिकमालिकायाः। तथैव पूज्यो नर उच्चगोत्रा-द्विश्वेऽनुपूज्योऽस्ति परप्रभावः // 24 // दृश्यन्ते जगतीह सौख्यधनिकाः शून्या वरैः साधनै... : स्तद्युक्ता अपि दुःखभारकलितास्तत्स्फूर्जितं वेद्ययोः / ... सद्रव्ये वरयाचके न वितरेत् प्रेस्यं लभेतापि नो, वीर्ये भोगयुते भवेद्विमथनं तद् दुष्कृताजन्मिनाम् // 25 // लोके लोकोत्तरे चाध्वनि परिहरणस्याहमेतन्न शङ्का, लोकास्तत्त्वार्थमुक्ताः परिभवपदवीं पापिनः प्रापणीयाः / आत्थेति क्रीडयेदं प्रभुरभिनयते पुण्यपापक्रियासु, विश्वं तल्लोकसधः कपिवदभिधरत्येष चेष्टाऽसमर्थः // 26 // 1. चिन्तयन्ति नैव ते दयोक्तयोऽतथाभवा, .. . 2 : व्यथोद्धरे भवेत्पदं कृपालवस्य सा परम् / ........ ....... पुराणपापपाकजाऽपरं च निदेयः प्रभुः, ...... करोति जातमङ्गिनं महाव्यथाऽर्भकादिषु // 27 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust