________________ जैनगीता। तद्देवेन हि विदितं नैतत् , यन्नातीन्द्रियवेद्यात्मा सः / जिनपाः सकलज्ञास्तद्विविदु-निन्युर्मार्ग तद्घातोत्कम् // 13 // पापापहृतौ शक्तं मार्ग, विदितं जगतीजनहितकारम् / सम्यग्दर्शनबोधचरित्रै-युक्तं स्वात्महितैषी श्रयते // 14 // पापानां यन्निदानं वधविरतियुतं व्यर्थवागादिहानं, विज्ञायाचार्यपाच तदकरणविधौ सन्त्यजेत् सर्वथा तत् / हेतूनां सर्वथा यत् परिहृतिरमला शङ्कनादौ गताना, - त्यक्त्वा पापौघमेवं स्वगतमुदयते रूपमात्मा स्वभावात् // 15 // पुण्यं च पापं च न तत्त्वशास्खे, तत्त्वे पदे नैव विचारिते यत् / बद्धं परावर्तयतेऽपि पुण्यं, क्षमादियुक्तः सुकृतं च तद्वत् // 16 // | तथा स्वरूपेण विपर्ययेणा-नुभूयते कर्म समं द्विधाऽपि / " प्रवेद्य पापं तपसा विनाश्य, द्विधा भवेनिमल एष आत्मा 17 // / परस्परं सङ्क्रमभावभाजो, मूलादभिन्नाः खलु कर्मभदाः / .. अन्यच्च जीवादय आप्तभेदाः, परस्परं युग्ममिदं न चैवम् . // 18 // भिदा या मता आश्रवे बन्धने च, ता एव भक्ता द्वयेऽस्मिस्ततो न / ' प्रतीत्य भोगं प्रतिघातशून्य, सम्यक्त्वमुख्याः सुकृतेऽपि गम्याः // 19 // . आत्मस्वरूपे प्रतिवन्धकत्व-मपेक्ष्य पापेऽधिकृता मुनीशैः / / सापेक्षभावे हि विरुद्धता न, विरोधदोषप्रतिपादिनी स्यात् // 20 // - शुभाः पुद्गलाः पुण्यरूपेण जी-र्य आत्तास्तके पुण्यमन्यत्तु पापम् / चयो योगतः कर्मणां च स्वभावो, यथा काययोगाद् बहिः पुद्गलानाम् / मतं नो कृतं नो न चोक्तं तथापि, पुराणम्य पाकेऽविरतोऽषमन्देन // 21 // P.P. Ac. Gunratnasuri Mis Gun Aaradhak Trust