________________ जैनगीता। पापं स्वतन्त्रमणतीह च वावदूकः , कश्चिद्यपि च पुण्यपदार्थसंस्थे / अल्पेतरत्व उदितेऽघचयः क्रमोत्थ- .. - श्चिन्त्या. तु तत्र विपरीतपदार्थभूतिः // पुण्यस्यास्ति निबन्धनं शुभतरा योगाः शरीरादयो, मन्दत्वं च कषायसन्ततिगतं पापे परे हेतवः / बन्धोऽस्याशुभपुद्गलाऽन्दनभवो योगादनिष्टात् पुन मिथ्यात्वाऽव्रतकोपनादिसहिताद्यावत्कषायोदयः // स्थानानि पापस्य मतानि विज्ञ-रष्टादश प्राणवधादिकानि / आद्यानि पञ्चाऽत्र तु हेतुकार्य-स्वरूपभाञ्जीति पुरा त्यजन्तु // 8 // स्वाभाविका नहि मताः सुगुणाः कुतीय निं शिश्च चरणं भवभृत्सु मोहात् / :तन्नावृतीरनुसृता गुणसङ्घहय॑(/) स्तत्तत्त्वभूतविभूतिर्न मताऽऽत्मनोऽन्यः // 9 // विचित्रतैपां परमेश्वरे वित् , स्वभावभूता करणाधभावात् / / सैवाऽऽत्मनीटेन्द्रियसार्थसिद्धा, न तत्त्वतश्चेतन इष्ट आत्मा // 10 // नातीन्द्रियार्थमतिभिर्विततानि तेपा, यदर्शनानि, तदिमेऽपलपन्ति वस्तु / घातीनि कि निजमतो दधते ह्यघाति // 11 // सप्तभिराढ्या चत्वारिंशन् , न मताऽघांशानां तैस्तीथ्यः / न च तन्नाशपरोद्यमकथनं, झंमन्यानां नहि तच्चित्रम् // 12 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust