________________ जनगीता। 10 परे कुतीर्थ्याः प्रतिबोधशून्या, नवत्वजीर्णत्वमुखाः क्रिया हि / अर्थपु साक्षात् सकलेषु पश्य-न्त्यपि प्रवादं न वदन्त्यनेकम् - राजा सदेव सर्वं जगतीह वस्तु. द्रव्यप्रमुख्यैर्निजपर्ययैः स्यात् / पराश्रितस्तैरसदेव नात्र, विरोधभावोऽस्ति विचक्षणानाम् // 8 // नामाकृतिद्रव्यपदार्थरूपैः, समन्वितं सर्वमपीह दृष्ट्वा / नोरीकरोत्येप कथं कुतीर्थ्यः, स्याद्वादमुद्रानतिपाति वस्तु // 913 सत्त्वं पदार्थ सहजं न चान्य-सम्बन्धभाघि प्रसिते गुणक्रिये / तुरङ्गशृङ्गेण समानमन्ये, सम्बध्य तद्वन्तमुदाहुरर्थम् // 1 // विचित्रभावाः खलु पुद्गलाः समे, जीवग्रहे सन्ति विधाः प्रसिद्धाः / औदारिकाद्या अमिता परा हि, स्वयं क्रियावन्त उमापतेर्नहि // 11 // अणोः स्वरूपं न विबुद्धमन्यै-रनन्तभागात्मकमेव दृश्यात् / तद्वत्प्रदेशस्य न चैभिरूढः, कालस्य सूक्ष्मः समयः कुतीथ्र्यैः / / 12 / / जीवस्य वाधे सकले ह्यनुग्रहे, क्षमं ह्यदृष्टं तदिदं तु पौद्गलम् / आवार्यशुद्धेः क्रम आवृतीनां, क्षयक्रमे तच्छिवमात्मभावि // 13 // अजीवशब्दे परिदृश्यमानो, नशब्द आहाऽन निषिद्धदेशम् / चैतन्यभावप्रतिषेधरूपं पदार्थरूपं न तु शून्यताङ्कम् . // 14 // नित्यान्यवस्थानयुतानि पञ्च, धर्मादिकानि प्रविभक्तिभाञ्जि / रूपादियुक्तं परमाणुमुख्य-मेकं स्वयं पौद्गलिकस्वरूपम् // 5 // यद्यपि चेतनविगुणा एते, ह्यास्पदमेतदिहास्ति विहानेः / मोक्षपथैकसहायकराणि, नृत्वमुखानि विवेकभृतां स्युः // 16 // यावल्लोकं धर्माऽधर्मों सिद्धिशिलां यावत्तौ च, . परतोऽलोके नहि तदभावाद् गमनं जीवाणूनों धावात् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust