________________ जैनीता। / एकादशोऽध्यायः / ( अजीवाधिकारः ) RU नामसदि जैनः सदा मनुत आत्मविभिन्नरूपान् , धर्मतराभ्रसहितान् विविधाणुसङ्घान् / जीवाणुसङ्गम इहानुविशेत्तु युक्ति, मन्येत लोकमितरं क्रमतश्च चेद् ज्ञः धर्मों गतौ भवति हेतुरिहाङ्ग-यणूनां, तेषां स्थितौ प्रभववान् इतरो ह्यधर्मः / अभ्रं तृतीयमवकाशमथो ददाति, वर्णादियुक्तमिह नास्त्यपपुद्गलं तु भवेयुस्त्वणुभ्योऽङ्गवाङ्मानसादि सुसौक्ष्म्यादिबन्धान्तयुक्तास्त एव / / द्विधा तेऽणवः स्कन्धरूपा ह्यनन्ता, हि द्रव्यार्थताभेदयुक्ता अनाशाः . . // 3 // अभ्रे जीवे पुद्गले चाम्तिकायेऽनन्ता अंशा एकजीवे त्वसङ्ख्याः / / धर्मेऽधर्मे पुद्गलेऽसङ्ख्यकास्तु, कालो द्रव्यं मानुषे लोक एव // 4 // यञ्चन्द्राद्या गगनगमनतश्चारिणोऽत्रास्ति भागे, घस्राद्यास्तद्भुव इह मताः कालभागास्तथैव / वृत्तिर्नामः कृतिरधिकृता सर्वदा सर्वभागे, . कालस्ययोपकृतिरपरा केन नैवाद्रियेत ? प्रतिक्षणोत्पादविनाशनित्या-वस्थास्वरूपं सकलं हि वस्तु / किञ्चित् स्वरूपेण पराश्रयेण, किश्चित्त्वजीवा अपि तत्स्वरूपाः // 6 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust