________________ - 14203 जैनगीता। सर्वेऽप्यघेभ्यो जीवजातघातान् , महत्तरं पापमुशन्ति विज्ञाः / आत्मोपमानेन सुदृक् समाचरेत् , परेषु चेष्टां जिनमार्गमग्नः // 10 // स्वकीयपापेन भवन्ति दुःखिताः, संसारिणस्तत्र हृदुक्तिकायैः / यस्यास्ति वृत्तिः स दधाति पापं, मत्वेति हिंसाविरतो हि जैनः // 11 // मषोक्तिमुख्यान्यपि जैनमार्गे, मतानि पापान्यधमोदयानि / परं प्रतीकारनिवृत्तिहीनं, हिंसोत्थमेनस्त्वतिदुस्तरान्तम् // 12 // कर्मावृता निर्मलतेक्षिणो जना, देवान् गुरून् धर्मपदानि नित्यम् / सेवन्त आदर्शतया व्यघानि, यथा प्रदीपान्नवदीपजन्म // 13 // व्यक्त्यादि भूतं नहि जैनमार्गे, देवादितत्त्वं स्वगुणापकं न / निमित्तभावेन गुणान्वितत्वात् , फलन्ति सेवाश्रयिणां नराणाम् // 14 / / लोकानुभावान्वितभव्यताया, योगात परावर्त्तमुपेत्य चान्त्यम् / आलम्ब्य देवान् गुरुधर्मयुक्तान् , भव्या लभन्तेऽव्ययधाम वर्यम् / / 15 / / कालेन मोक्ष गतवन्त इष्टैः , सुसाधनैर्य ननु ते घनन्ताः / भयो न तेषां, गमितार एवं, जीवाननन्तान् मनुतेऽत आप्तः // 16 / / सूच्यग्रवारः प्रलयेन वार्धेः, क्षयं प्रकल्पेत यथा न विज्ञः / कालेन सर्वेण न मुच्यमाना, असङ्ख्यभागप्रमिता निगोदात् // 17 // अज्ञाः परे जीवविहिंसनादि-कार्यः समुत्पत्तिमुशन्ति धाम् / रक्षापरा ज्ञानसुदृक्चरित्रे, जैनास्ततस्तेऽनघमोक्षगामिनः // 18 // भूतोत्थो नैव जीवो, न च समुदयजो, नैव भागोऽन्यसत्को, नाकर्ता भोगहीनो न च, न च कलितोऽज्ञानमूर्त्या, न चान्यः / क्षित्यादेर्भूतवृन्दात् न न परभवगो नैव जातो न नाशी,. प्रत्यक् चैतन्यधर्तन् शिवपदपरमान् जैन आख्याति जीवान् / / 19 / / PRATYASHRIKANLASSAMARTHAT GYN इति. दशमोऽध्यायः / Canchinegar 332007. .. R. AC.GuiratnasuriMS.Gun Aaradhak Trust