________________ जैनगीता। सर्वेऽप्यास्तिकतां श्रिता मतधरा जीवं परं मन्वते, . षटकायाश्रितमङ्गिनं यदि परं जैनाः सदा मन्वते / संसारं सरतां भिदा दशचतुःसङ्ख्या हपीकादिगा, नैगोदान् भवधारिणो गतमितीन् जैनो भवेद् धारयन् // 2 // . औदारिकादिपरिणामतया तनूनां, . भूम्यादिपु प्रकृतिभेदमपि प्रयाति / अन्नादितः प्रभव एष तनुस्तथापि, नृणां समस्ति नहि चैकविधो गृहीता // 3 // क्षि यम्बुवद्विमरुतो वनकाययुक्ताः, पर्याप्तभावमयिताश्च परस्वरूपाः / एकेन्द्रियाः क्रमगतेः करणाधिकाः स्युः, . अन्त्ये मनोऽमन उदित्वरपञ्चवन्तः // 4 // जीवाः समस्ता अविभिन्नरूपाः, सर्वज्ञताद्यैः सहिता गुणेश्च / कर्मावृताः संसृतिसारिणः स्यु-वैचित्र्यभोगास्तु विदश्योगः // 5 // विशेषशक्त्यन्वितजीवघाते. पापस्य बाहुल्यमतो मनन्ति / ततस्त्रसानां वधतो विरामो-ऽनिवृत्तपृथ्व्यादिवधस्य योग्यः // 6 // नृपाः प्रजारक्षणतत्परा यद्, धनं च राष्ट्र च तदुत्थमग्यम् / गवादिकं साधनमध्यवन्ति, महाजनास्तद्वधकाँस्त्यजन्ति // 7 // कुतीर्यसम्भार इहारटेत्तु, वसं चलन्तं जीवरूपभाजम् / अनोभरैतद्वधपापमन्ता, हहा ! परे स्वल्पमुशन्ति जीवम् / (बह्वपलापिनस्त्विमे) // 8 // . वधस्त्रियोगान्वितसत्क्रियाभि-स्तदुत्थमंहः शुचितामुपैति / त्रियोगजातात्तपसः प्रभावा-ल्लुब्धाः कुतीर्थ्या धनशोध्यमाहुः / / 9 / / . P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust