________________ जैनगीता।' लब्धेऽप्यशेषगुणजात इयं न यावत्, तावन्न मोक्ष इति सन्महिमाढ्यमेतत् // 20 // वह्नाला कर्मकाष्ठालिदाहे, मेघो देवो ज्ञानमुख्याऽऽयवल्लयाम् / संसारार्णःशोषणेऽगस्तिरूपो, निर्वाधार्थं सत्तपोऽस्त्युक्तरूपम् // 21 // भावः शुद्धो विमलमतिमतां, दानमायादराढयं, शस्यं शीलं मदनहतिकरं वाक्पथातीतभावम् / धर्मस्यैषाऽघनिचयहरणी शुद्धगङ्गा त्रिमार्गा, यात्रास्थानं तप इह गदितं सत्प्रयागाभमेतत् // 22 // एवंविधं तप उदारधियां प्रशस्य, मत्वा निरन्तरमिहार्चति तद्वतो यः / इच्छेदोऽप्युपरताघसमूहमग्न्यं, जैनः स एव ननु मोक्षपदैकलक्ष्यः // 23 // एवं नवपदविमलां बुद्धिं धत्तेऽत्र देवभिदि युग्मं, भेदत्रयमथ सुगुरौ निर्वाणपदैकसाध्यपरम् / पूज्याः परमपदयुता इमैः सहाराधनीयता युक्तां, धर्मचतुष्कयुतां नवपदीं सदा संश्रयेजैनः // 24 // - इति नवमोऽध्यायः / / दशमोऽध्यायः / (जीवाधिकारः) जागर्ति जैनत्वमनुत्तरं तद्, यत्राऽस्ति पूज्याः परमेष्ठिनः परा / आराध्यताऽग्य नवपद्यनुश्रिता, जीवादितत्त्वानि नवैव चित्ते / / 1 / / P.P.AC. Gunratnasuri MUS.Gun Aaradhak Trust