________________ 18 जैनगीता। चारित्रमादृत्य जिनाः समस्ता, उपार्जयामासुरुदग्ररूपम् / सत्केवलं, तीर्थनिवर्त्तनां तत-श्चक्रुस्तथैवाहतमुक्तिभावाः // 4 // मुक्तेहि मार्गः प्रवरं चरित्रं, स्वलिङ्गमेतद्धि शिवाङ्गमग्यम् / जिना न गृह्यन्यदशास्ततः स्व-लिङ्गेन सिद्धिः समुत्सर्गमार्गः ||5|| पथि स्खलन्तं वरसेवीशं, दृष्ट्वा न चक्रे स्खलनानि कश्चित् / न यत् स मार्गो निधिलामसिद्धे-स्तथैव गृह्यन्यदशे विमुक्तेः / / 6 / / . पापेभ्यो विरता भवन्ति पशवः सङ्ख्यामतीताः परं, सर्वेभ्यो न परां चरित्रपदवीमापूर्यतस्तत्र नो / इच्छाकारमुखा शुभानुगदिता शास्त्रे यतीनां सदा, सामाचार्युपपादनं नरभवे तस्या भवेनिश्चितम् // 7 // यत् प्रोच्यते जिनवरैर्गदितेऽत्र शास्त्रे, सच्छासनं प्रवचनं च सुधावहाभम् / चारित्रमेव न परं जिनपाः समांस्तद्, रक्तान् विधित्सव इदं पदमाप्नुवन्ति ईर्याद्या विबुधैर्मताः प्रवचने या मातरोऽष्टौ तकाश्चारित्रं जनयन्ति पोषणमलङ्कर्वन्ति तद्गोचरम् / जातं पुष्टमभिश्रयन्ति चरणं ताः सर्वदा पालनां. मातं सच्चरणं तदत्र गर्दिताः सत्यात्तका मातरः // 9|| पापाश्रयाणां विरतेश्चरित्रं, भवेद्यदि स्यादपयोगवृत्तिः / / समुद्रवर्ती चरणी हि तिर्यक, तद्वान्न कायादिमतां सुवृत्तेः // 10 // ज्ञानं सज्ज्ञानरूपं विरतियुतमलं नान्यथा तेन युक्ता, मिथ्यात्वेऽज्ञानमात्रा सदसदुभयगा नेह बुद्धिश्च भोगात्। 1 // 8 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust