________________ जनगीता। 17 आचारेषु स्थितात्मा विधिवदवगतिं धत्त ईष्टेऽप्यनिष्टे, मा तस्योक्तेयत्कृतिर्या भवति जगति वै सा तु मिथ्यात्वरूपा।।१५।। आचार्यादिपदावली गुणवतां देयेति शास्त्रोदितिः, सर्वत्राऽपि गुणेषु तत्र गदिता काष्ठा त्वपावादिनी / सा नैवात्र परं श्रुतार्थधरणे, साऽऽवश्यकी धारणा, ज्ञात्वैतत परमार्थशास्त्रविनयी जैनो भवेत् सर्वदा // 16 // इति सप्तमोऽध्यायः / / अष्टमोऽध्यायः / (चारित्राधिकारः ) जैनः स्यात् पापभीरुस्तत इह भनुते पापमुक्तान् मुनीशान्, यो यत्र प्राप्तमोदो भवति गुणपरेऽसौ ह्यवश्यं परं तत् / .. लव्धेतिज्ञातशास्त्रो गुणकणरहितोऽप्यर्चतीष्टान् ‘मुनीन्द्रान्, . शास्त्रे जैनेऽत्र तस्मादघततिविरता माननीयाः परेशाः // 1 // अनादितोऽसुमानयं . चिनोति कर्मसन्तति, शुभाशुभप्रयोगतोऽव्रताच सर्वदा भवे / .. विबुध्य तद्विरामभावसाधनां श्रियः पदं, .. श्रयेन्मुनिश्चरित्रभाक् शिवाप्तिसाध्यचेतनः // 2 // चारित्रं हि तदेव यत् परिहरेदष्टाः क्रियाः सर्वथा, शिष्टा योगसमुच्चये न वृणुते या याः क्रियास्ताः सदा / . . . रुद्ध्या त्वाश्रवद्वारसञ्चयमसौ सन्निर्जरायुग् व्रती, स्यात्तीव्रोदामदान्तमानसरुचिः तद्वान् श्रियै स्वान्ययोः // 3 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust