________________ 172 जैनगीता / धर्मों यत्र समस्तसत्त्वततये मा भीप्रदः सिद्धये, पण्णां जीवनिकायरक्षणकरो युक्तश्च तस्मिन् सदा / ... आचारैरुपदेशनैः फलभरत्तातैस्तदाचारिभि-र्दथ्या० .. // 34 // नो यत्रार्चनमापगावलिगवं नागागवृक्षाश्रितं, तिर्यग्जातिगतं न संमृतिरते देवे कचिन्नाश्रितम् / / कैवल्यान्वितसद्वतिव्रजगतं तत्साध्यते सर्वदा, दध्या० // 35 // तिष्ठेद्यत्र जनः पुराकृतसुकृटुर्नीतिरीतिग्रहो,. .. ... मान्यस्त्वार्यपथानुमोऽघनिचयोजासैकवद्धादरः / ... एष्टव्यं शिवमन्तवाधरहितं ध्येया जिनो देवता, दध्या० // 36 // 'पर्वाण्युत्सवराजयोऽत्र वितता दाने व्रते संयुते, . भावेनोज्झितशात्रवेन तपसि प्राणैकरक्षापरे / / उद्यन्तुं जगवां हिताय शमिनां शुद्धोपदेशः सदा, दध्या० 3637 / / यत्र स्मृताः पृथुगुणा मुनीनां निवासा- . . स्त्रीतियंगादिवियुता रहिताश्च चित्रैः / . . सान्निध्यतोऽपि न परे श्रितमैथुनामा, .. ध्या० / / 38 / / यत्रेप्सितानि न विवाहमुखान्यलीका न्यादीयते तृणमपीह परैः प्रदन्तम् / .. धार्य तु ब्रह्म नवभेदमुदारभावं, .. ध्या० // 39 / / यत्रास्ति नैव निशिभोजनमंशतोऽपि, बाल्यादपीह फलपश्चकवर्जनेन / ... नानन्तकायनिचयोऽशनमेति जातु, . . ध्या० // 40 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust