________________ जैनगीता। दुःखद्विषो जगति दीनदशामुपेता, . .. / देवाङ्गनादिरसलालिततप्तदेहाः / '.: नैवादृताःसुमहनीयपदं मुनीशाः, दध्या० // 27 // धर्मं विदन् प्रविदधद् विरताघवृन्दो, ____ धर्म सदा प्रविदिशन् जिनराडुदीर्णम् / / 5. यंत्रादृतो गुरुजनोऽनघमार्गगामी, दध्या० // 28 // प्राग्धर्मार्जितसत्पदोऽनघपथो रागादिसर्वारिहा, .. . स्याद्वादामृतवर्पको मुनिगणैराप्ताव्ययः शाश्वतः / ___ अर्यः श्रीजिनराट् सदा सुरनरैर्देवो मतः सद्गणैः, द० / / 29 / / / ये धर्म परमं श्रिता जिनपदे बिम्बानि तेषां सदा, कुर्वन्त्यादरसंयुतानि विशदास्तत्स्थापनाढ्याः सदः / ब्राम्ये पञ्चनमस्कृतिः क्षण इहाद्ये संस्मृता पूजनं, पुष्पाद्यैर्जिनराजविम्बविषयं सत्संवरेणाश्चितम् / धर्मस्य श्रवणं न रात्रिरसनं सुप्तिः कृताराधना, दध्या० // 31 / / पूज्यो यो न रमा रमेत विषयैर्नास्त्राणि द्वेषावहान् , * नाज्ञानाज्जपमालिकां न च परे लीनो भवोत्तारके / पूज्यो यत्र गुरुनिराश्रवतनुः सत्संयमे यो दृढः, सोढा स्यादुपसर्गदुःखवितते निर्जित्य तृड्मुख्यगान् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust