________________ जैनगीता। 177 कर्माण्यष्टविधानि बोधमुखन्नान्याभिद्य मोक्षं गमी, भव्यो धर्ममुपेत्य शाश्वतममुं बोधात्स्वयं वा गुरोः / याऽवस्था प्रतिमागता शिवश्चितां यत्राहतां सम्मता, दध्या० // 21 // धर्मों यत्र विरोधवर्जनपरो जीवान्तकारिण्यपि, सर्वेषां भविनां सुखैकमननो दुःख्यङ्गिदुःखापनुत् / रागद्वेषविवर्जितात्मनि गतः सत्तत्त्ववेत्तुः सदा, दध्या० // 22 // यत्राश्रिता गुरुपदे क्षितिमुख्यकायान् , जानन्त उत्तमधिया परिरक्षयन्तः / चैत्याश्चयाश्रितजनादिममत्वमुक्ता, दध्या० // 23 // / यत्रास्ति मान्यमनघाईतशास्त्रवाक्यं. . पूर्वापरार्थविषमा नहि यत्र वाणी / सर्वाङ्गिजातहितकृत् परमार्थदेशि, दध्याच्चरिचरमणं जिनदर्शनं साक् // 24 // यत्राऽस्ति कोऽपि जगतां न चधादिपात्रं, शास्या समस्तजनवाऽपविनाशनाय / मोक्षाविरुद्धसरणिं प्रवि सारयित्वा, दध्या० // 25 // ज्ञानं न यत्र विषयाभ्यसनैकरम्यं, नैवात्मवत्परिणतं फलितार्थशून्यम् / हेयादिहानिमुखकृद्विदितात्मतत्त्वं,.. दध्या० // 26 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust