________________ 180 जैनगीता / चैत्ये यत्र विधीयते स्थितिपदं वामे स्त्रियां दक्षिण, पुंसां, नैक परस्परं स्टशिविधिनों वेषवैयत्यतः / पुंसां नर्तनं नैव (नकं न) देवचरणं शुद्धथै निजात्मस्थिते-दध्या० // 4 // मृत्युप्राप्तजनो हिं यत्र निजतो न श्राद्धकामी स्वयं, भोक्ता सश्चितकर्मणो न विहितं प्राप्यं परैरर्पितम् / पार्थक्येन जगन्ति कर्म निजकं भोक्तार इत्युच्यते, दथ्या० // 42 // यत्र श्राद्धगृहेषु नाङ्गणगता कालाम्बुनाली भवे, वर्चस्कस्य न कूपिका न च भवेत् स्थास्नुप्रपीडा गुरुः / न धर्माय नगादिसिञ्चनकृतिनैवानृताशीःप्रथा, दश्या० // 4 // सेवालो नहिं यत्र नैव च पयःपूरव्ययोऽनर्थको, नो पण्ढादिविपोषणीय विहितिनों पञ्जरालिगहे। न न्यायेन विनिर्गता चितिरपि प्रध्वस्तपुण्या कृति-र्दध्या // 44 // स्याद्यत्रास्तिकवेश्मसु प्रमितिमान् पानीययत्नो वृथा, नो हिंसा बनतेजसामतिमिता चेष्य भवेदङ्गिनाम् / त्राणायानुपदं स्थितेतरभिदां भीतिश्च फापाहतेः, दध्या० // 45 // यत्राम्भोगलनानि धान्यतृणगोविट्कोष्ठमुख्याश्रिता, रक्षायै सजीवसन्ततिश्रिते. यत्नोऽन्वहं वीक्ष्यते / / स्थाने स्थान उदीक्ष्यते मृदुगुणा सन्मार्जनीनां ततिः, दध्या० ॥४क्षा चुल्हादिप्रसिते. तु देशदशके चन्द्रोदयैरङ्किते, सत्सामायिकपौषधालययुते दानादिधर्मोद्धरे / वासः स्याद् गृहमेधिनां जिनगुरुप्राप्तागमे सद्गृहे, दध्या० // 47 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust