________________ .. जैनगीता। पूज्य विश्वतले विशेषमतिनां द्रव्यं जिनाद्यास्ततः, . ! पश्चाप्येत उदारभावविधयाऽर्च्यन्ते पराः स्वामिनः / युक्ता दर्शनमुख्यशुद्धगुणयुग्-गुण्याश्रयाऽऽराधना, सज्ज्ञानं० / / 19 / / ज्ञानं यद्यपि मोक्षसाधनतयोगीतं श्रुतार्थोदुरैः, यो सामान्येन तथापि न श्रुतमृते मोक्षप्रयाणोद्यतम् / यत्कर्मागमरोधनाशनिपुणं सङ्घस्थितौ साधनं, सज्ज्ञानं० // 20 // बुद्धिर्यद्यपि साधने सहचरी साध्या परं सा श्रुतेः सज्ज्ञानं० // 21 // यावत्तीर्थकरो वदेत् परिषदि प्राग्भारमाश्रितं, ____ ज्ञात्वा निर्मल-केवलेन यतिनां तावच्छ्रतं तत्त्वतः / यज्ज्ञातं न निवेदितं परिषदे तत्केवलं केवलं, सज्ज्ञानं० // 22 // मत्या यान् विविधान् मनोगततमान्वेत्तीह बोद्धा नरो, . नैतान् वक्तुमलं ततो न गदितं सर्वं मतिः केवला / मत्या यच्छूतमुच्यते मतिधनस्तत्साधनापेक्षया, सज्ज्ञानं० // 23 // संस्कारं मतिगं तनोति सुतरं यत्संस्कृता स्यान्मतिः, ... श्रौतेनान्वितमानसा नहि भवन्त्यल्पत्वभाजो मतेः।। अङ्गाद्ये तु भवेच्छूते प्रथमतः शब्दाद्यो बुद्धिगाः, सज्ज्ञानं० // 24 // हातव्यं विदितं शमात्मकतयाऽऽदेयं च शास्त्रात्तथा, कि , श्रुत्वाऽधीयत सर्वमात्मपरगं मोझान्तमापत्फलम् / तेनेदं जिनराजसन्ततिगतं ज्ञानं सदा धार्यते, सज्ज्ञानं० // 25 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust