________________ . 172 . जैनगीता / .. येऽर्थाः सन्ति चराचरे जगति ये तद्वाचका निःस्वना, नैवते पतिताः कुतोऽपि वियदाद्याद्वक्तृवक्त्रोद्गताः / ते सर्वे वरदृष्टिवादमपतन् तत्तद्धरः सर्ववित्, सज्ज्ञानं० // 26 / / दृष्टिश्चेन्न हि साम्यता हृदगता नैवार्थबोधोऽमलः, कि, स्यादित्थं वरदृष्टिवादमननं सम्यग दृशां सत्यभाक् / अक्षातीतपदार्थबोधनपटुः सम्यग-दृगाढ्यो ध्रुवं, सज्ज्ञानं० // 27 // ज्ञानार्थे यदि ते मनो भवति चेदाराधनायोद्धरं, . नित्यं तद्गणगाहिनां गुणवतां भक्त्यादि कार्य कुरु / ध्यानं सत्पदजाप उन्नतिकरोऽभ्यासो नवीनश्रुतेः, सज्ज्ञानं० // 28 // ज्ञानं ज्ञानवतां महाव्रतजुषां भक्त्यादिभिः प्राप्यते, .. ..., यनैषोऽस्ति गुणः परेभ्य उदितो यो दानदेये क्षमः, ... पाठाद्या अपि संगता न मतये चेद् नैत आप्ता नयं सज्ज्ञानं० // 29|| यस्यान्तः प्रकटाः समा नयमिदो वाचश्च नो विधृता स्त्यक्त्वा सद्विनयं सदा सविनया जीतेन यत्तद्वशाः / कायः स्वप्नदशागतोऽपि विनयं नोज्झेत्सुगीतात्मनः, सज्झानं० // 30 // नाप्तुं योग्यपदान्वितो नरपतिर्धिक्कारदूरीकृतो, याचा देवानां न करोति साधनयुतां भक्तिं परां यौगिकीम् / चेत् तज्ज्ञानपदान्वितेपु गुरुषु त्रिधाश्रितो ज्ञानयुक्, स० // 31 // नास्त्यन्योऽपर एतदृद्धिसदृशः प्राप्तर्धिकः सद्गणो, यः सङ्क्रामपदं भजेत् परजने मूलाद्भवेद्वाऽधिकः / चेत्तादृग् गुणसङग्रहो न रुचिदो गन्ता कथं सोऽव्ययं, स० // 32|| P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust