________________ जैनगीता। 167 अज्ञानवत्यपि भवेच्छभमार्गवृत्ति- . / नैवाभिरोचति जनो गुणलाभयोग्यः / दुष्टत्वमेति सुजनैः प्रगतं सुमार्ग, धर्मो० // 29 // धर्माप्तियोग्य उदयं विमनाः प्रयाति, . मार्ग प्रकाशितमपेतभवप्रपञ्चैः / तत्रैव वनपरैर्गुरुभिः प्रदिष्टं, धर्मो० // 30 // हिंसादितो वृजिनसार्थमुपैति सत्त्वो, . __मुच्येत कर्मनिचयात् सुकृताप्तिलीनः / एतद्वयं न विहितं नरयत्नजातं, धर्मो० // 31 // वक्ता जिनेश उदितेतरकर्मपङ्क्ते:: .. धर्माध्ववाहकनरः समुपैति मोक्षम् / / धर्मे स्वयं स्थित इति प्रद आत्मसिद्धे- धर्मो० // 32 // तार्यः समुद्र उपयात उदारयाने, . . : नैतावताऽल्पगुणतोदधितारकस्य / निर्यामकस्य कृतिनोऽमित एष लाभः, धर्मो० // 33 // यः संश्रितोऽघविलयं प्रगतः सुधर्मात्, ... सवैति धर्ममपदोषचयैः प्रदिष्टम् / मिथ्या तमेव विदधाति चयेंऽहसां सन् (आलेः) धर्मो० * // 34 // नाशोऽहसां भविन आत्मसमेतधर्मात्, पुण्यस्य योगजकृतेः प्रभवोऽपि धर्मात् / पुण्येतरप्रविलयो हि सदात्मधर्माद् , . धर्मो० // 35 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust