________________ .166 जैनगीता। भाव्यं यदेव जगति प्रथनं हि तस्य, ... . नाकारणं भवति कार्यमनादिकालान् / यत्ने कृते मतिमतेतरथाऽपि कार्य, धर्मो० // 22 / / ज्ञानानि यद्यपि मतानि बुधैस्तु पञ्च, ..... मोक्षैकसाधनमलं श्रुतमेकमेव / .. तत् प्राप्यते तु मतिमज्जनसत्तिभावात्, धर्मो० ... // 23 // लब्धेऽपि लोककलनैकगुणे प्रबोधे, ' निःशेषकर्मविगमो न विनैव (विहाय) यत्नम् / श्रेणेरदृष्टनिचयेऽपगतेऽपि जीवाद्,... धर्मो० // 24 // न प्रेम भक्तिरुपवास उदारभावः, शुद्धा न मोक्षविधये विहिताः कुपात्रे / / निर्दोषधर्ममधिगत्य समे फलाढ्या, धर्मो० // 25 // धर्माजिनेशगुरवोऽपि च धर्मवृत्ति, : कुर्वन्ति सन्ततमिमे दुरितालिनाशात् / : धर्मोज्झिते नहि जिनत्वगुरुत्वभावो, . धर्मो० // 26 // दीपाद्भवेन्मणिगणस्य यथार्थबोधो, : नैनं विनान्धतमसेऽर्घमतिस्तदीया / धर्मस्य बोध उदयेद्गुरुदेवभावाद्, धर्मो० // 27 // अङ्गी यदा चरममागत आत्मभावा- - , दावर्त्तमात्मनिचितं विदधाति धर्मम् / भावीद्धभावसहितः प्रवरोदयाङ्ग, धर्मो० // 28 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust