________________ जैनगीता। इष्टस्य सिद्धिरधिकर्मतिसाधनाद्यै स्त्यिन्तरेण विदुषामपि तान् कदाचित् / धर्मस्य सिद्धिरमला भवितव्यताया, धर्मो०१५।। पुण्यादिभिः प्रभवमेति नरत्वमुख्यं, कालस्तु 'मुख्यपदमन्त्यविवर्तभावे / / वीर्य ह्यपूर्वमुपयाति शुभायतिर्ना, धर्मो० . // 16 / / कर्माणि यानि विविधानि गतादिकालात्, तेषां शमेन नियमः शुभधर्मलाभे / / जीवस्तनोति शममेतुमुदारवीर्य, धर्मो०- . . // 15 // जीवः कोण शिवमार्गविधानसिौ. यत्नं तनोति दुरितानि तथाऽपयान्ति / . हेतुर्हि कर्मविलयोऽङ्गिविकाशसाध्यो, . धर्मो० // 18 // पातोऽपि सम्भविपदं न तथापि यत्नो. . जीवेन सृष्ट उपयाति न निष्फलत्वम् / अन्तो भवस्य नियतः शुभधर्मभाजां, . धर्मो० // 19 // पञ्चेन्द्रियत्व-नरजातिमुखां समग्रां, . . लब्ध्वा सुसाधनततिं नर एति मोक्षम् / साध्यं तु बोध-दृशि-सच्चरणाग्रिमत्वं, धर्मो० // 20 // सम्यक्त्वमाप्यत इहाङ्गिकृतात् सुयत्ना __ च्छात्रं व्रतं च भवितव्यतया न किञ्चित् / कर्मादयो निगदिताः सफला जिनेन, धर्मो० // 21 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust