________________ 164 जैनगीता। निर्दोषधर्ममपबाधपदोदयाय, - प्रोच्याऽसमर्थजनतापरिसाधनाय / ... तस्येत्यगारसहिताय लघुव्रतानि, . धर्मो० // 8 // शक्तेतराप्तिविधया महतां प्रयत्नः, - सर्वेभ्य उद्यततमा हितकार्यदक्षाः, लळ्यो गुणाय मुनिताऽभ्यसनाय कृत्या,... धर्मो० // 9 // "मुख्या निवृत्तिरुदिता यतिधर्मसार्थे, . दानादिवृत्तिसहिता गृहिणां तु धर्मे / ..... गृद्धयुग्रकामरसनातनिवर्त्तनाय, धर्मो०. . // 10 // यत्राऽस्ति दानमुदितं ममताविमुक्त्यै, स्वायत्ततेन्द्रियगणस्य हता सुशीलात् / (भवे भवे धर्मपरं कुटुम्ब, धमो०) क्षान्त्यै तपोऽघगमनाय शुभस्तु भावो, . धर्मो० // 11 // अर्थार्जितिर्नसुदृशां किल धर्मवृद्धथै, लब्धस्य तस्य सुकृतावुपयोग उक्तः / मोक्षस्य वर्त्म परसङ्गतिनिःस्पृहत्वं, . धर्मो० // 12 // * संसारवासजनितः प्रमदप्रकर्षों, नो तादृशो भवति यादृश आत्मकायें / तस्यैव लब्धिरुदयाय भवाङ्गिनां स्याद्, 'धर्मो० // 13 // जन्मानि जन्मजलधौ भविनामनन्ता- .... .. .. नावर्त्तकान् प्रकटितान्यघभारभाञ्जि / .. दानादिधर्मसमलङ्कतमेकमेतद् धर्मो० ... // 14 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust