________________ : जैनगीता। 163 / त्रयस्त्रिंशोऽध्यायः / (धर्माधिकारः) .......... जैनः स एव मनुते जगदेकसारं, हेतुस्वरूपसुविशुद्धमुदाररूपम् / सार्वज्ञ्यलाञ्छितजिनरुदितं सुधर्म, _____धर्मो जिनोदिततया भविनां शरण्यः ॥शा सर्वेषु धर्म उदितः परमार्थसारो, .. दौर्गत्यवारणसहः सुगतेः प्रदाता / ..... तीयः समैस्तत इयं प्रतितन्त्रसिद्धि- धर्मो० // 2 // सामान्यमेकमिह नैव विलोक्यते झै-.. . स्तस्य स्वरूपममलाश्रयशुद्धिसिद्धम् / . . उक्त्वापि मङ्गलतया जगुरस्य सख्यां ,... धर्मो० // 3 // शब्देन नैव न च तन्मनसाऽस्य जन्म, किन्त्वस्य भेदधरणात् त्रय एव भेदाः / . तच्छून्यतामुपगते न हि धर्मतत्त्वं, . धर्मो० * * // 4 // 'स्वप्राणनाशसमयेऽपि न परं विहिंस्याद् , - यत्नश्च सर्वभविनामवनाय नित्यम् / / / .... प्राग्बद्धदुष्टदुरितोपशान्तिः, धर्मो० // 53. देवाः प्रमाणमिति धर्मधरानमन्ति, . . तेऽतोऽभ्युपेयममलं श्रुतवाक्प्रणीतम् / .. मिथ्यात्वसङ्गतिभियेदमसाध्यमुक्तं,..... धर्मो०. // 6 // शेषं समग्रमुदितं द्रुमपत्रकीयं, सिद्धं ततोऽधिकरणं त्रितयप्रसिद्धथै / धर्मस्य वृत्तमनगारपदोपशोभ, ......धर्मो० . . // 7 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust