________________ जैनगीता। कार्येक्षिणो नैव महाँल्लघुर्वा, सत्साध्ययुक्तस्त्ववधारणापदम् / चतुर्विधं तन्नमतीह सङ्घ, पुनातु० // 25 / / : . दृग्ज्ञानकर्माश्रवरोधयुक्तं, मागं सदा श्रोतृगणं दिदेश / तदुक्तितो मान्यपदं हि तीर्थ, पुनातु० // 26 // अर्हत्त्वमुख्यजितसंसृतिकान्तभावा त्रिंशत्परास्न्यधिकसंयुज आप्तयोग्याः / तीर्थप्रवर्तनविधौ सततं स्वरूपा दर्हन्पुनातु सततं भविनो भवाब्धेः // 27 // ____ अर्हत्त्वनाम्न उदयः फलतो जिनत्वे, ___ पूर्वेष्वनेकजनिषु प्रविचिन्तितोऽन्तः / अन्त्ये गुणे हि भवनान्न तनुक्रियाया, अर्हन् पुनातु० // 28 // यत्कर्मजं फलमिहार्चनमर्हतः स्यात् , तद्यावदेष भव इत्यपयोगितायाम् / देवैः कृतं सप्रतिहारमयोगिभाव-महन् पुनातु० // 29 // तीर्थप्रवृत्तौ सकलातिशेषा, अर्हत्त्वमुख्या जिनपात्मसंस्थाः। पूजा (वृक्षा) दिकास्त्वन्त्यक्षणं त्ववाप्य, पुनातु० // 30 // मुक्तेरवाप्तौ द्वितयी ध्रुवं स्या-दुत्सङ्गपर्यकमयी दशा तु / तेन प्रतिच्छन्ददशाद्वयी तत्, पुनातु० // 31 // जगजनि-स्थेम-लयैः प्रवञ्च्य, जनान्न तेषु प्रभुतां दधाति / मोक्षाध्वदीप्तेः प्रभुतां दधानः, पुनातु० . . // 32 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust