________________ 158 जैनगीता / न स्त्री न चास्त्रं न च वाहनानि, न स्वर्गदानादिवृथाप्रचाराः। कल्याणकृत् किन्तु शिवाध्वसिद्धिः, पुनातु० // 33 // गतो न गन्ता न च गच्छतीशः, परां गतिं सिद्धिविनाकृतां यः / भवाटनाद्दरगतो नितान्तं, पुनातु० // 34 // न कर्म तृष्णा न च रागकोपौ, नाज्ञानलेशः परमात्मताभृत् / न तीर्थनाशाऽवनबद्धलक्षः , (अर्हन् ) . पुनातु० // 35 / / जैनः स एवात्यटनं भवाब्धौ, न वाञ्छति प्रेप्सति सिद्धिमार्गम् / जन्मान्तकेभ्यो भयभृच्छिवेप्सुः, पुनातु० // 36 // / इति एकत्रिंशोऽध्यायः / / द्वात्रिंशोऽध्यायः / ( साध्वधिकारः) जैनः स एव मनुते मुनिराजपादान् , ___ संसारसागरतटप्लवने सुपोतान् / दारैर्धनैश्च रहितान् धृतधर्मयोगान् , सेव्याः सदाऽऽदरभरेण सुसाधुवर्याः // 1 // ज्ञात्वा जिनेशवचनाद्यदि वा मुनीशात्, (गुरूक्तेः) स्मृत्वा च पूर्वजनुषं भवभावभीरुः / ' षट्कायहिंसनभवान् प्रचुराघहेतून् (शिवमार्गलीनाः) सेव्याः० // 2 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust