________________ 156 जैनगीता / यस्याम्बिकाकुक्षिरपेतपङ्का, जम्बालमुक्ताऽप्रकटोद्भवाङ्का / सुरासुरश्रेणिशतेन वन्द्या, . पुनातु० // 15|| जन्माभिषेकेऽप्यमराचलेऽगुः; सुरासुराधीश्वरकोटयो मुदा / अष्टप्रकारार्चनमावि(द)धातुं, पुनातु० // 16 // बाल्ये न मातुर्विदधाति पानं, स्तन्ये सुराधीशशतेन नीताम् / सुधामपादङ्गुष्ठगां मुदाढ्यः, घुनातु० . // 17} चकार चेष्टां लघुदीर्घनीत्यो-रुरोद बाल्ये न महेश्वरोऽयम् / वंशे महेन्द्रः कृतराज्यवृद्धौ, पुनातु० // 18 // - परैर्न येषामवकल्प्यता स्याद-तिशयाँस्त्रिंशतमाश्रिताः समम् / चतुर्भिराईन्त्यपदोदितास्ते, पुनातु० // 19 // / क्षेमाय विश्वस्य विधाय दीक्षां, जित्वोपसर्गाश्च परिषहाँश्च / ... निर्मूल्य घातीन्यखिलानि सर्वविद्, पुनातु० // 20 // * प्राग्बद्धतीर्थकरनामकर्मणो, द्विधोदयोऽर्चाश्रमणादिसिद्धथा / द्वितीयमार्हन्त्यपदेन देशना, पुनातु० // 21 // यदीक्षितानां भवतीह याव-त्तीर्थं प्रवाहो न नवोऽपरं विना / भाग्यात्तु भव्यत्वयुतात् स एव, . पुनातु० // 22 // नीर्थ द्विधाऽगारपराश्रितं दिशन , कार्येण युक्तं शुचिकारणेन / जनाः प्रभूताः क्रमसिद्धिसाधनाः, पुनातु० // 23 // वर्गद्वयेऽपीष्टपथानुसार-स्ततश्च साधून् गृहधारकाँश्च / नुनोद धर्मार्थमरक्तदोषः, पुनातु० // 24 // - P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust