________________ जैनगीता। 155 यथा महासानुतलाद्वहन्त्याः, सुवाहिनीश्रोतसमादधत्याः / चिन्तामणिर्नोपलवृन्दतुल्यः, पुनातु० // / / परोपकारप्रवणैकचेता, निबद्धय कश्चिजिनकर्म जीवः / गतोऽन्यजन्मानि वराणि तानि, पुनातु: // 6 // . नष्टे तु तस्मिन्नपतीर्थपत्वे, भवेजनानां प्रवरा गतिर्नो। चान्ता सुधा नैव गुणाय लेशात्, पुनातु० // 7 // . परं तथाभव्यभवं जिनत्वं, वरं न बद्धं वमतीह कश्चित् / पयो ददाना सुरभिर्न चाभा, पुनातु० // 8 // जिनेन्द्रनामार्जितमन्यथा वा, निकाच्यतेऽन्त्ये भवने तृतीये। अर्हच्छिवाप्तादिपदेषु भक्त्या, पुनातु० // 9 // जिनेन्द्रनाम्न्येवमुपार्जितेहि, तिर्यक् पदं नैव कदापि गच्छेत् / परार्थकामी न भवेद्धि तिर्यङ्, पुनातु० // 10 // यथाऽऽगमिष्यन्नपभोगभावं, रत्नं न वार्धेस्तलगाकरे स्यात् / नोत्पद्यते भाविजिनोऽसुरादिषु, पुनातु० // 11 // स्वप्नप्रलम्भो न मनोऽनुसारी, यस्यागमे कुक्षितले सवित्री / पश्यत्यवश्यं चतुरन्वितान् दश, पुनातु० // 12 // हस्त्यादिका नानुगतिहरीणां, सप्तस्वपीटेषु भवेत् प्रलम्भे / गजादिका ह्यत्र गतिः प्रधाना, पुनातु० // 13 // जन्मक्षणे शक्रशतावलीद्धं, चकार मेरौ नियताभिषेचनम् / पड्युक्तपञ्चाशदपि कुमार्यः, पुनातु० // 14 // . P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust