________________ 128 . जैनगीता / यदि च संहननं नहि योषितां, प्रथममेतदरिष्ठमवाससाम् / यत इदं नहि जैनमते कचि-द्भवति कीकसतो जनकाश्रितात् / / 44 // सझी यो जातिमाप्तो नरभवसहितां स प्रभुः केवलाय, संहननं यो बिभर्ति सकलसुरगतिप्रापणादाद्यभावि / विघ्नानां घातिजानां क्षणभरकृतितो नाशमाधातुमर्ह, मत्वेदं सर्ववेदाः शिवपदमयितुं द्रव्यतोऽर्हाः श्रुते न // 45 // वेदो नपुंसकमपि पुरदाहतुल्य-श्चेद् द्रव्यतो न विदधाति विवाधमाल्याः / भावात्तु ते प्रवरमाप्य बलं त्रयोऽपि, श्रेणेः क्षयं ननु व्रजन्ति न - कापि शङ्का // 46 / / प्रवरवरशासनं जगति जिनशासितं, द्रव्यमेकान्तिकं न ह्युवाच, प्रबलतरमोहतः परवशितचेतनो द्रव्यमेकान्तिकं प्राह मूढः / . सिचयचयबाधनं द्रविणललनाश्रितं वेदमाहानुयुक्तोऽधमोक्तिः, श्रृणुत सुजना जनिं वरसुफलसाधनी वाचमाधत्त चित्तें स्वकीये ... (ऽहंदुक्तां) // 47|| वासोऽन्वितात् सितपटाद्धरिद-म्बराणां, जातः प्रभव इत्यभवत्तदङ्काः / प्रश्ने कृते जनतयाऽम्बरसत्त्वजाते, दिक् चैव मेऽम्बरमिति प्रतीता . . ... . तदाख्या // 48 // प्राक् पार्श्वनाथजिनपस्य बभूव सङ्घः, र साधूद्धरः कलितसर्वसितादिवर्णम् / , वस्त्रं दधच्चरमतीर्थगतस्तु शुभ्रं, 1 ख्यातं ततो जगति शुभ्रपटा इतीमे . // 49 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust