________________ जैनगीता। 107 तत्तत्रागतिरस्य मुग्धहसनी सिद्धिर्न काचित्पराप्यर्थोऽस्य सकलप्रयास इह चाऽज्ञानिक्रियायां समः // 4 // प्रागुक्तं श्रुतधारकैः श्रुतिपदं यः संयतः संयतः, गत्यां स्थान उदाहृतौ शयविधौ वाच्यासनेपूद्यतः / / बध्नात्येप (न) पापमण्वपि यतोऽसौ रक्षकः प्राणिनां, चेत्प्राणान्तमिताः परेऽसव इदं पापाय नो तादृशे // 42 // एवं नो विधितत्परोऽपरमुनिः साध्यं विहायाऽऽत्मना, कुर्यात्ताः परमप्रमादसहिता हिंस्यान्न जन्माश्रयान् / : जात्वेषोऽघवितानसञ्चितिकरो रक्षाविधौ न यत, . एष यत्नपरः परेऽत्र न मृताः स्वायुःसमर्था यतः // 43' श्रुत्वैवं चच आदृतिप्रचुरताभागाह शिष्यः परो, ... नो ज्ञाने शिवकाक्षिणा मतिरतः कार्या फलेनोज्झिता / आहात्रान्तिपदां सदा हितविधावालस्यलेशोज्झितो, . यो जीवेतरसार्थबोधरहितो रक्षोद्यतः किं भवेत् 1 . // 44 // तज्जीवेतरवस्तुवृन्दविषयं ज्ञानं परं धारयन् , : पुण्यापुण्यविधानबोधजनितं मुक्त्यन्तसौख्यं श्रयेत् / तत्प्रथमं शिवधाममार्गनिपुणैर्ज्ञानं परश्रेयसे, _ ग्राह्यं यज्जिनशासनं द्वययुतं ख्यात्यव्ययाप्तिप्रदम् // 45 // श्रीजैनशासनमतेऽत्र नराश्चत्तुर्धा, ज्ञानं तु केवलमुपासतमुज्झितेर्यम् / हीनां विदा पर उशन्ति परां प्रवृत्ति, द्वौ चापरौ गुणविशेषतया द्विकं तु, - नैतेषु कश्चन नरो जिनमार्गमेतः // 46 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust