________________ जैनगीता। ज्ञानक्रियोभयगताः पुरुषेषु भङ्गा, यत्ते नरेषु भजनापदतो विभातः / ज्ञानं लभेत- पुरुषः प्रचुराघभेत्ता, बन्धोऽपि जातु नहि ग्रन्थिपरो हि तस्य // 47 // नैति क्रियाकृतिमसौ मतिरस्य तद्गा, तेनायमेति पदमाराधनया प्रभूतम् / : जैनी क्रियां प्रविदधान उपैति मार्ग, योग्यत्वमस्य न तु सको. नियमात्तमेति // 48 // भव्येतराः केचिदिमा समेता, न तेऽत्र भव्या अपि मार्गहीनाः / . आराधना तस्य भवेद्धि न्यूना, मार्गेण हीना इति दुष्टताङ्काः // 49 // ज्ञानं क्रियां चापि समेत्य युग्मं, सम्यक्त्वचारित्रयुजः पुरुषाः / मार्ग जिनेशस्य यथास्थितं ते, मोक्षं लघुद्यान्ति विशुद्धभावाः // 50 // ने कुले ये जनिमादधुस्ते, यावन्न तत्त्वेतरभावविज्ञाः वृद्धानुवृत्त्या क्रियया विदा च, वृतास्तथाप्यत्र न ते प्रमाणम् // 51 // क्रियायुतो ज्ञानपदार्थशून्यो, निवेदितोऽरण्यगतोऽक्षिहीनः / नियुक्तिकारैः प्रसभं द्वयोस्तु, समत्वमाश्रित्य युगादराय // 52 // द्वयोः परं साध्यमपेक्ष्य तैर्हि, चारित्रहीनः कथितः खरैः समः / ज्ञानं तु दीपैस्तुलितं प्रधान, ज्ञानक्रियाभ्यां सहितोऽहपूर्गः // 53 / / समस्तकर्मक्षयतो विमुक्तिः, श्रेणिप्रभावात्स भवेन्न सा तु / / कैवल्यहीने शिवसाधनं तद्, ज्ञानं सदा श्रेयमिदं तु भव्यैः // 54|| P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust