________________ जैनगीता। सन्ध्यायां गुरुसाक्षिकी विधियुतामावश्यकी सक्रियां, * : ...., ग्लानत्वादिदशाश्रिते. वरगुरौ विश्रामणामाचरन् / / स्वाध्यायं परमं विधाय जिनराट चैत्येऽर्चनां सम्मदात् , .. कृत्वाऽऽयाति निकेतनं शुचितनुः ( स्मृतिधरो ) जैना ... . . .:. नयेद्यामिनीम् // 34 // जैनश्चेत् प्रबलाघसन्ततिभरात् क्षीणेऽथ रिक्थेऽथवा, . हेतौ वा समुपस्थितेऽपरतमे देशान्तरं गच्छति / जानींते स्वकमन्तरांय मुदितं लाभादिधातोद्यतं, क्षीणं नैव भवेत्तकद्यदि परं, लाभो महान् धर्मगः // 35 / / जैनो देशान्तराणि व्रजति यदि तदा चैत्ययुक्तं निवासं, - गत्वावश्यं सुचैत्यं मुनिगणसहितं याति नत्वाऽन्यथा न / पश्चात् संसक्तिरेभिर्भवतिः यदि परं स्मारयेद्वन्दनं तत् , ... . . स्यादेवं जैनमार्गो मिलितविमलहृद्धारकः शासनस्य // 36 // श्राद्धो भवेजिनवरार्चनबुद्धिपूरो, नैतच्च चैत्यजिन विम्बयुगं विहाय / तच्छ्राद्धधर्ममतयः प्रतिपाटकं हि, कुर्युरत्वदो जिनमतेऽतितरां .. : हि रक्ताः // 37 // एवं विबुध्य विबुधैर्जिनरिक्थमेतत् , सङ्घाय दिष्टममलाय शिवोद्यताय / तद्वर्धनावनविनाशफलं प्रदर्य, त्रैधं गृहेऽर्चनविधौ सकले च योगि॥३८॥ यो वर्धयेजिनधनं प्रवरोपयोग, श्रीजैनशासनगतोन्नतिसूत्रधारम् / सज्ज्ञानदर्शनचरित्रविकाशधुर्य, प्राप्नोत्यसौ जिनपदं प्रथितं पृथिव्याम् // 39 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust