________________ ' जैनगीता। 97 शल्यादिसाम्यमुदितं रवणादिसल्घे, शास्रेषु नैव जिनविम्बगृहादिकार्ये . // 26 // दत्ते मुनिभ्योऽशनपानखाद्य-स्वाद्यानि यो हि वधमादि कृत्वा / . तत्रापि चेच्छास्त्रकारैः प्रभूता, सन्निर्जरा तर्हि विमोहनं कथम् // 27 // केचिन्मुनीनां स्तवमाश्रयन्तः, पुष्पादिपूजां विहितां गृहस्थैः / पदेऽपवादस्य मनन्ति, तन्ना-धिकारियोग्यो हि विधिस्तथा न // 28 // निषेधो विधिर्वा मतः कर्तृ योग्यो, मुनीशो निषिद्धो गणेतप्तिकार्ये / मुनेर्मार्गगत्यां निपिद्धोऽस्ति पाठो, निपिद्धा स्थितिः कल्पिकी पानबाधे // 29 // दृष्ट्वा जिनं चैत्यविराजितं जना, व्रजन्ति राग जिनशासनेऽनघे / समूल एप क्षयति प्रकामं, द्विष्टः सपक्षे खलु नीतिबाह्यः // 30 // जिनाय शान्तिप्रथमाननाय, नत्वा निजं तद्गदितागमाय / भवेत्प्रवृत्तो नर आत्मतायी, प्रकृष्टशत्रोः पदमाश्रितो यत् // 31 // एका नतिर्या जिनराजभानवे, कृता नरैः साऽष्टविधान्धतामसम् / निहन्ति, यन्नैव हतौ दिनेश-प्रभाऽलसा स्यात्तिमिरावलीनाम् / / 32 / / पूजामष्टविधां तथाविधमतिः प्रातः स्वकीये गृहे, चैत्यं याति मनोहरं पुरगतं श्रीसङ्घसत्तां श्रिते / प्रत्याख्यानपरो विधाय गुरूणामाचारचयाँ वरां, . ___ मध्याह्ने प्रतिलम्भ्य साधुनिचयं जैनोऽशनं खादति // 33 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust