________________ जैनगीता। तथाऽहतां रम्यतराणि बिम्बा-न्यशेषकारुक्रियया कृतानि / विना प्रतिष्ठाविधिमाहतानां, पूजाऽऽस्पदत्वं न हि जातु यान्ति // 19 // चित्रैः सुरम्ये विहितेऽथ चैत्ये, दशाहमध्ये क्रियते प्रतिष्ठा / . प्रभोर्न चेत्तद्भवनं मनोज्ञं, रक्षोऽधमैः शीघ्रमधिष्ठीयेत // 20 // अर्हच्चैत्यप्रतिष्ठासमयमनुसृतं वस्त्रशृङ्गारकार्य, नाटथं धर्माङ्कबद्धं विविधवधयुतेऽमारिघातो निकेते / सन्मानः सर्ववर्गे विविधगुणधरे श्रावकाद्यर्हसो , कार्यों यत्तं निधायाऽव्ययपदगमनं धर्मप्राप्त्यै विशेपात् / / 21 / उक्तं यच्छास्त्रकारैः परिणतिवशतो ह्याश्रवा निर्जराङ्ग, - तत्सत्यं यज्जिनेन्द्रो भवमुखमहसां पापबन्धो विधाने / तद्वत्कार्य जिनानां प्रतिकृतिमहने विद्यतेऽङ्गक्रियायां, __ स घः सर्वोऽत्र तस्माद्विधिवदनुसरेत् सर्वशोभावहत्वम्।।२२ विधौ प्रतिष्ठाकृतिसंश्रितेऽत्र, कृते जिनानां महिमाऽष्टघलान् / विशेषतः श्राद्धवरैविधेयो, यथा मुदायै जिनविम्बचैत्ये // 23 // चैत्यं विहितं विम्बैर्युक्तं, सङ्घप्रहितां पूजा प्राप्तम् / नाप्यं निजके धार्य सधे, व्याख्या मुनिभिः कार्या सूक्ता // 24 // भव्या अत्रागत्याऽनङ्का, दृष्ट्वा मूर्ति धर्माऽऽरामाम् / बोधं यान्तु प्राप्तानन्दाः, शीघ्र यान्तु मुक्तिं रम्याम् // 25 // नैवात्र शङ्कयममलप्रतिवोधसार नैवेदमाप्तविहितं करणीयमार्गे / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust