________________ जैनगीता। 95 रक्षाधूलीकीकसादौ विशल्ये, तच्चैत्यं नो दीर्घकालीनशोभम् / शत्रुत्वं नो चेहरेयुस्तदीना, मान्यं नित्यं तन्नरैः सर्वदा स्यात् / / 13 / / सन्तोष्याः शुचिकारवो मतिधनैर्यत्ते क्रियासुर्वरं, चैत्यं सुन्दरचित्रराजिकलित धर्मप्रदं देहिनाम् / कार्याणां रमणीयतामलमिमे कुर्युः प्रसन्नान्तरा, .. यहेहेन कृतिर्भवेद्धृदयभूचेष्टानुगा नान्यथा // 14 // विम्बं यद्यपि शोभनं जिनपतेः कामप्रसत्त्याऽभव न्वाह्लादकरं भवेद्यदि परं चैत्ये सुचित्रान्विते / सच्छ्राद्धैः प्रणिधीयते न विवुधानन्दप्रदे सत्स्थले, - नो दृष्टिं प्रतिसंहरेद्विधिवशः साग्रात्समालोकनात् // 15 / / चैत्येऽधिक्रियते जिनस्तदनुगा चैत्ये क्रिया चित्रणे, नो चेञ्चारुतरं भवेन्न हृदयं तुष्टं भवेत् प्रेक्षिणाम् / तत्तत्कारणयोगिनो जिनपतेराश्रित्य तिस्रो दशा- स्तोष्टव्यास्तदनुश्रितैः प्रकरणैः सर्वेऽपि सत्कारवः // 16 / / विम्बं रत्नसुवर्णराजतकृतं नास्माद्विशिष्टा नृणां, चित्ते शान्तिरनुत्तरा भवति तु सौन्दर्यसत्त्वान्वयात् / तत्तत्कारव उत्तमेन धनिनाऽङ्गाकारसिद्धयै ध्रुवं, '. सत्कार्यास्त्रिदशागतैः प्रकरणः स्याद्विम्बशुद्धिर्यथा // 17 / / यथा नृपाणां प्रजया प्रमोदा-द्राज्याभिषेके विविधक्रियाभिः। ' कृते सदाऽऽडम्बरराजिताभी-राष्ट्र महत्त्वं वचनातिगं स्यात् // 18 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust