________________ आगमो. द्वारककृतिसन्दोहे पावनाथ // 53 // ताऽप्यस्य, तज्जघन्यतयेरिता / अन्यथा कालहीनत्वात् , साङ्केतिकं प्रकीर्तयेत् // 3 // नाप्यादित्योदयस्यार्वाक, al पञ्चासरकिञ्चिदवधिमद्भवेत् / उद्गतेऽर्के प्रतिज्ञादौ, येनोक्तं गणधारिणा ॥४॥न चार्कोऽप्युदितोऽदृश्यो-न्यत्रेत्य- II त्रोदयावधि / प्रत्याख्यानं यतः शिष्टः, भरतेऽर्कोदयः सदा // 5 // दिनमानं च स्वक्षेत्र-सूर्योदित्याद्य- पाश्वनाथ पेक्षया / सर्वैर्मतं ततो भानू-दयात्तद्घटिकाद्वयम् // 6 // निशाशनेऽन्यथा भङ्गा-तिचारौ कथमादिशेत् A स्तषः अस्मन्मते मुहूर्त्तान्त जिनो न द्वयं पुनः // 7 // मुनीनामपि शुद्धयेत् त-दिवाकरत्विषाञ्चितं / मार्ग चक्रमतामीर्या-शुद्धस्तदपि नान्यथा // 8 // तदुष्णरश्मेरुदयाद् घटिद्वय-मतीत्य भुञ्ज्यान्नियमार्द्रचित्तः। भङ्गः प्रतिज्ञात इहोग्रदोषकन् , मत्वेति भव्या दुरितं विजह्यात् // 9 // .. पञ्चासरपार्श्वनाथस्तवः (27) तं पञ्चासरपार्श्वनाथमनिशं स्तौम्याप्तवयं मुदा॥ आस्यं यस्य निकामशान्तिसुभगं युग्मं प्रसन्नं दृशोयोषित्सङ्गमवजितोऽङ्क उदितो योग्यासनः सस्थितिः। हस्तद्वन्द्वमशस्त्रमालममला निर्मोहता सङ्गता, |तं. // 1 // चञ्चचन्द्रकला निरङ्कविमलैश्चापोत्कटेशो नृपो, निस्सामान्यपदं गुणैरनुगतो नीत्यधिचन्द्रमभः। आर्चद् यं वनराज आईतमतप्रोद्भासनो भक्तितः, तं० // 2 // श्रीपञ्चासरतोऽनयत् नरपतिः शीलाङ्कसूरीशितुः, पादाब्जे भ्रमरायितो निजपुरे श्रीपत्तने नूतने / कृत्वाऽतिष्ठिपदादराज् जिनगृहं तत्राचिंचद् यं सुधीः, स तं० // 3 // श्रीजैनाकृतियुक्स्वमूर्तिमनघां राज्यादिचिह्नान्वितां, 'शीलाङ्कादिमरीश्वरेण निजके चैत्ये / मुदाऽस्थापयत् / यस्य श्रीवनराजभूप उदितार्हद्धर्मभावव्रजः, तं० // 4 // चन्द्राश्मोचितिबन्धुरं विधुर- // 53 // विप्रोद्यत्प्रभाव नभो-तिक्रान्तुं शिखरैरमानसिचयप्रान्तैः समुद्भासितं / चैत्यं यस्य चकार पत्तनपुरे चापोत्क P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trus