________________ विवाह // 47 // INi दरिद्राणां समावेशोऽन्यथा तु स्यादुरुत्तरः // 35 // विवाहाहं वयः शास्त्रे, मतं यौवनमेव यत् / न बाल्यं / आगमोKi कामचेष्टाई, नोदूढस्य कलार्थिता // 36 // वयस्याये कलाभ्यसति, द्वितीये विषयादरः। तृतीये विरति-1 विचारः द्धारककृति थारु, स तुर्ये स्वेष्टभाग्यकृत् // 37 // तृतीये वयसीहोढा, कन्या दुःखप्रदा चिरम् / धनधान्यादिहानि च, त ___ सन्दोहे H कुर्यात्कारयतेऽपि च // 38 // नेच्छा वयस्यतीते चेत् कथं दद्याद्धनं वहु ।.वं च पुत्रपौत्राणां, दुःखदारिद्य | सङ्गतिः // 39 // विवाहः स्नेहसन्तान-वृद्धये न च सा धनात् / न तद्धनक्रीता कन्या; कुलोद्धाराय ISI जातुचित् // 40 // योग्याय तत्प्रदेया : स्वा, कन्या नर्द्धिमते परं / ग्राह्याप्यहाँ यतस्तस्या, गृहभारोद्वहः सुखः // 41 // शिक्षितैषा सदा कार्या, लोकलोकोत्तराध्वनि / अन्यथा कुलशीलानां, रक्षा स्वप्नान्तरेऽपि न // 42 // सर्वेषां संहतिः श्रेयस्करीत्यादौ विबोधयेत् / शीलं च स्वर्गमोक्षाय, सौख्यदं सर्वसम्मतम् D४॥.विद्वानेव वरः कार्यः, कन्यासौख्येप्सुना सदा। नद्धिः शान्तिकृते चित्ते, व्यग्रे जायेत.यत्ववचित् IN // 44 // नद्धिः स्थाष्णुर्भवेद्धालेऽसतीमेतां बुधोर्जयेत् / सौख्यं दत्तेबहुविद्या, नद्धिः सा यन् निकेतमा // 45 // PI ना सन्ताननं सौख्यं, नापि सन्तानविज्ञता / समाजयोऽपि न तया, नैव तत्वपथादतिः // 46 // न सतां सङ्गमस्तस्य, सुखो धर्मधनो न सः / अनात्मनीन ऋद्धिमान, विज्ञे साध्विनीनता // 47 // Hऋद्धो दानाधिकारी स्याद्विज्ञः सर्वाधिकारखान् / ऋद्धो दर्शनदेशोत्को, विद्वान् सर्वशिवाध्वभाग- // 48 // द्रव्यप्रभावनाद्यर्थी, ऋद्धोऽखिलप्रभावनः / निखिलाचारगो बुद्धः, पञ्चाचारक्रियोद्यतः // 49 // विदुषोर्मातापित्रोवंशो भवतीद्धसत्त्वसंहननः। धर्मार्थकाममोक्षाः,सिद्धयन्त्येवं विगतबाधाः॥५०॥ उद्वाहोऽनेहसि प्राग्रेऽहयाईस्यान्यगोत्रयोः। शस्तस्तद्वान् भवेद्धर्म-साधनकमनाः सना // 51 // स्मारं स्मारं जिनगुणनिधि सर्वसौख्या 11800 वतारं, ध्यायं ध्यायं वचनममलं वादिगर्वाद्रिवज्र / प्रासं प्रासं निबिडदुरितं. पार्श्वपादावलम्बात्, कारं (PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak TruslI