________________ पह 45 // भागमो- :..:... ... .." विवाहविंचारः" (24) वारककृति- : :. :: .... ........! विवाहितोपि यस्त्यागी, घृतः सिद्धचा तथागतः। विवाहविधिमादिक्षन्मुक्तोप्यर्हन्नमामिः तम् // 1 // विवादः •सन्दोहे सिद्धिश्रिया सहोद्धाहो, व्रतनार्याकृते . तथा।। भवे तया. समायोगः, साधनन्तोनपात्मनाम् // 2 // शस्तस्तेन / स. आचार्य-योलम्भूष्णुर्न तस्य. तु / श्वभ्राह्यतर्थरक्षायै-रुक्तोद्वाहक्रियाऽनघा:॥३॥ न च संसारमूलत्वाद, बाधकत्वाच्च जन्मिनां रागाप्रकर्षहेतुत्वान्मथुन दोषकद्यतः॥४॥ तत्तदर्थिक कार्येऽस्मिन् , वाच्यं सूरेन विद्यते / अनिषिद्धं मतं स्याचेत्कारणे किं न तद्भवेत् ? // // तथात्वेऽष्टादशब्रह्म-विरतेः खण्डना ना किं. 1 // 121 सुधोद्गारो विषाचौ न, कल्यादेस्तु कथैव का // 6 // न चागमे भगवानाह, कुत्राप्युद्वाहवेदनं / निष्पाप- di कार्यसदिष्ट कार्य तस्य ध्रव मतसा तदभावेपिलचेदेत-दनदिष्टमथेष्यते। ततस्तद्विहितं सर्व.न विधिर्यद्वचोतसादात्र प्रतिविधानं स्यान्याय्यं मैथुनवर्जन।। सर्वथा तेन सन्दिष्टा-रम्भे सर्वबतो. दितिः॥8॥ तत्राचेन क्षमा नास्यात्तदा नाविरतो.भवेत. असंस्कासदसामर्थ्यान्नायतौ स्यात्स संयतः॥१०॥ HI क्रमेण तु व्रताश्यासे याप्नुते सर्वसंयम विरति तद् गुरोः पार्थे, देशतोप्याददीत स्राकू // 11 // दत्ता च | श्रीमहावीरेत्याप्तेन श्रावकाय सा / आनन्दादिमुखायांगे, सप्तमे सा तस्य ते // 12 // स्थूलहिंसाधनुमतिः TAI स्याचनादौ परं प्रतं / / दिशेत्तद्देशनेऽशक्ती, तदादाने तु तत्कथा // 1 // तब-तुर्ये व्रते स्थूले, स्वद्वारा नितिराश्रिताः। विवाहिताः स्वदाराः स्युएन्यथा ना स्वकान्यता // 14 // विवाहादि च लोकोक्त मिति: तचितं / नाहि / अनुवाद्य विधौ विज्ञा, लोदीन्ते : विधेयताम् // 15 // अपेक्ष्य योग्यता वाच्योऽनुद्योपि स्वाक्क- IN दाचन। पूजार्थ स्नानमाचर्य, यथोक्तं पूर्वसरिभिः // 16 // वेदाश्च व्यवहाराणां, श्राद्धानां झापनाय / / LAPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trum