________________ // 43 // IA शिव‘आगमो- व भवेत् / अन्येषां वाऽऽद्यकल्पेत्रान्योन्यं शिष्टत्वघातनम् // 7 // अन्त्ये सर्वेपि शिष्टाः स्यु-र्यत्स्वाभिप्रायतः विचार द्धारककृति | समे। व्याख्यान्ति वेदवाक्यं यच्छब्दा नानार्थतान्विताः // 8 // किंनु वेदोपगन्तृत्वे, शिष्टा न श्येन याजिनः। मुक्ताश्चैषां न शिष्टा यत्तेषां ज्ञानं न मन्यते // 9 // तथात्वाने न शिष्टोश्चेन्मुक्तिरुच्छिष्टताविधिः। सन्दोहे: विपरीताश्च वः शिष्टाः, सत्यं सदृकुसमागमः // 10 // म्लेच्छाश्चेत्स्युस्तथा तेषां, तथात्वं मन्यते किमु / शिष्टैः शिष्टस्य नायोग्यो, योगो जात्या न शिष्टता // 11 // अन्यच्चैषां निषिद्धो यो, वेदपाठोऽभि- DA युक्तकैः। शिष्टत्वाप्तिस्ततो नैषां, कः दुरितस्य तत् प्रभुः // 12 // वेदानां यदि सत्यत्वात्तथा ते सत्य- | सङ्ग्रहात् / शिष्टत्वं तच्च मान्यं नो, यत्सरागादिहानितः // 13 // भावमालिन्यहेतूनां, रागादीनां क्षयात् किल / शिष्टता स्वाग्रहानैषा, नैप केषां यतो भुवि // 14 // पवित्रचेतसः सन्तः, रागाद्याश्चित्तकल्मपाः मुषितं तैस्तदान्तर्यरत्नं चेद्द.खपात्रता // 15 // क्रोधादीनामनन्तानु-बन्धिनां क्षयतो मताः। सदृष्टयोपि शिष्टा यन्न तेऽशिष्टाध्वरागिणः // 16 // क्षयोऽप्येषां सत्प्रसादान चान्योन्याश्रयोद्भवः / अनादिकाः स्वयं शिष्टाः, केचिच्च कर्मलाघवात् // 17 // ' नासत्यं ख्यान्ति शिष्टा यत्मट्टकाख्यानके श्रुतम् / अनुमानेन जानन् स, आह धर्माद्यबोधताम् // 18 // अभिन्नदशपूर्विभ्य, आरभ्यास्ति सुदृष्टिता / निश्चिता | तेन तद्वाक्यं, सिद्धान्त इति वेदिनः // 19 // कथं समस्तपूर्वाणां, निगोदेषूद्भवो भवेत् / वैमानिकं विना HI यत्रायुर्वघ्नन्ति सुदृष्टयः // 20 // सत्यं त्यक्तसुदृष्टीनां, नियमोऽयं न तत्तदा / तथा ते तेन नः / | कापि, क्षति गममानिनाम् // 21 // अतः शास्त्रनिषिद्धपि, तद्वचः शिष्टसम्मतम् / आगमव्यवहारित्वं, तेषां चातोपि गीयते // 22 // सरागा अपि ते मिथ्योपदेशश जातु चिन्न यत् / दर्शननी न तेषां सा, ISI // 43 // रागिता नियमान्मता // 23 // शेषाः सदृष्टयोप्येव-मेव सत्त्वसाधकाः / अभिन्नात्कर्मणोभाव-शून्यैषां भव IMPP.AC.Gunratnasuri M:S. Gun Gun Aaradhak Trust