________________ जवजन्म // 164 // दिपरिग्रहस्येष्टत्वेऽपि न तादृग्विशेषणप्रयोगः, आर्हतानां सिद्धानामित्यादिव्याख्यानाद् मावसिद्धआगमो. त्वादेर्ला भादिति। न च भगवतामर्हतां वीतरागद्वेषत्वात् तदनुष्ठानस्यानुमोदने किं फलमिति वाच्यम् / अनादि- पञ्चसूत्रः द्धारककृतिकालीनमिथ्यात्वादिरोगदूषितानामसुमतां सद्गुणप्रशंसावीजेनैव बोध्यादिफलेन फलयुक्तत्वभावात् / / वार्तिकम् न च विहाय सद्गुणप्रशंसामन्यो धर्मकल्पप्ररोहादिफलो धर्मः, शेषाणामशेषाणां सुकृतानां तत्प्रभावात् ! सन्दोहे | तदन्वेव च भावादिति / ननु च . भगवतामहदादीनामियता स्वमदर्शन-जन्माभिषेक-कल्याणकम| हिममहाप्रातिहार्य-निर्वाणमहप्रभृतिना महिम्ना कि प्रयोजनमति चेत् / शृणु, धर्मस्य तावदवश्यं द्विविध फलं लौकिकलोकोत्तरभेदभिन्नं भाव्यम् / अन्यच्च-न धर्मो धर्मिणमन्तरा, ततो धमिजनानां पूजाद्वारैव धर्मस्य पूजाप्रभावस्य दर्शनं स्यात्, अतोऽवश्यमईदादीनां धर्मरत्नरत्नाकराणां पूजादीनि भाव्यानि धर्माभिलाषिभिश्वावश्यमादावेवानुमोदनीयानि / अत एव पञ्चपरमेष्ठिनमस्कारे जिन-वीतरागसर्वज्ञ-सर्वदर्शीत्यादीनि पदानि न धृतानि, किन्तु अशोकायष्टमहाप्रातिहार्यादुिपूजासचकमहत्पदमेव स्थापितम्, | स्थापितं च सिद्धपदाद्भिन्न प्राक् चाहत्पदमिति / एवं चाभावितायामपि पर्षदि जीतेन भगवतो वीरस्य | क्षणमहत्पदयोग्यपूजाया उपसेवनं शोभते / यद्यप्यर्हतां भगवतां साध्यफलं तु धर्मदेशनया तीर्थप्रवृत्तिरेव, | परं प्राप्यफलमहनामकर्मणः पूजातिशय-गणधरप्रव्रज्यादि / तच्च 'धम्मदेसणाइहि मित्या निबद्धमाK दिशब्देन नियुक्तिकारैः। अत एवाऽऽगर्मात् शक्रस्तवादिभिर्यावन्निवाणं पूज्यताऽर्हतां भगवताम् / ननु ये यत्र क्षेत्रे / यत्र च शासने उपकारितयाऽर्हन्तो भवन्ति, तेषामनुष्ठानस्याऽस्त्वनुमोदनम्, शेषाणां तेषां तदनुमोदनं किमर्थं / येनोच्यते सर्वेषामर्हतामिति चेत् / सत्यमुक्तं परमयुक्तम्, यतो गुणिगुणानामनुमोदनस्य श्रेयस्करतया / सर्वेषामेव तेषां तस्यानुमोदनं योग्यमेव / अत एव प्रतिक्षेत्रमृषभादीनां जिनानां भिन्नत्वेऽपि नमो अरिहंता // 164 // DIP.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust