________________ AN ___ आगमो- 10 अरिहताणं अणुद्वाणमित्यादि यावत् सव्वेसि जीवाणं होउ कामाणं कल्लाणासयाणं ISI पञ्चसूत्रद्धारककृति- | मग्गसाहणजोगे'त्यन्तम् / तत्र यद्यपि सिद्धादीनां भगवतां तत्तदवस्थावृत्तितया सिद्धभावादिकं l वार्तिकम सन्दोहे त यथा अनुमोदनीयतापदमानीत तथा भगवतामर्हतामहत्त्वमेव तत्पदमानेतव्यं भवति, परं यदनुष्ठानमहतां / भगवतां तत्पदमानीयते तदिदंज्ञापनार्थ यदुत-सिद्धत्वप्रभृतीनि स्थानानि एकमवयत्नसम्पाद्यानि, न | तथाअईचं किन्तु तदनेकभवयत्नलभ्यम् / अत एव चंयः शुभकर्मासेवनभावितभावो भवेष्वनेकेष्विति भाष्यं | 'तइयभवोसक्कइत्ताण'मिति च नियुक्तिकाराः। 'अनेन भवनैगुण्या मित्यादि यावत् 'तत्तत्कल्याणयोगेन, कुर्वन् सत्वार्थमेव सः। तीर्थकृचमवाप्नोति, परं सत्त्वार्थसाधन' // मित्यन्त योगबिन्दुकाराः, 'वरखोहिलामओ सो' इतिपश्चवस्तुकाराः पञ्चाशककाराश्च, 'वरबोधित आरभ्य परार्थोद्यत एव ही त्यष्टककाराः 'सयंसंबुद्धाण मिति प्रणिपातदण्डकः जिननाम चान्तःकोटीकोटीसागरोपमस्थितिकं बध्यते, तद्वांश्च / | यत्र यत्रोत्पद्यते तत्र तत्र तत्तद्गत्यादिस्थानापेक्षयोत्तमजात्यादिस्थानवानेव भवति / भगवतोकि तृतीयभवात्त 'बज्झह तं तु भगवओ तइयभवोसक्कइत्ताणमिति- निकाचनाविषय, सम्बन्धोऽपि / तस्मात्तृतीयस्माद्भवादारभ्य यावदपूर्वकरणगुणस्थानं तावनैरन्तर्येण भवति / सर्वमिदमवधाहता भगवतामनुष्ठानमित्युदितम् / अर्हद्भवेऽपि गज-वृषभादिचर्तुदशस्वप्नदर्शनादि 'एए चउदस सुविणे' ki इत्यादि कल्पवचो मङ्गलावसरे चतुःशरणकेऽपि पठितम् / गर्भपालनं जन्मनि सेन्द्रदेवगणैर्मरुमूर्धनि | स्नात्रकरणं यावनिर्वाणमहमत्र विधाय सर्वसुरासुरेश्वराणां नन्दीश्वरं गत्वा महोत्सवकरणं, सर्वमिदमहतां / भगवतामनुष्ठानमनुमोदनीयम् / किञ्च-अर्हतां मगवतां निक्षेपचतुष्टयमपि नापूज्यमार्गान्वितं स्वीकार्यम् / // 16 // तत एव तत्र'नामजिणा जिणनामे'-त्याधुच्यते / एतादृशाईत्पदानुवृत्तेश्च सिद्धादिषु पदेषु भावसिद्धाINPP.AC Gunratnasuri M.S. Jun Gun Aaradhak Trus