________________ आगमो- I पञ्चसूत्रवार्षिक ज्यते स्थितिः, पल्योपमं चैकस्य सागरस्य दशकोटीकोटयंशमानमिति त्रीण्यपि तानि त्रयस्त्रिंशत्सागर| स्थितेः पुरो बिन्दुप्रमाणि, साद्यनन्तस्थितिक निरावा, शाश्वतं सिद्धिपदं चाप्ययते इति नायोग्यमुक्तं- 'साधकः सकलकल्याणाना मिति / तापसादिधर्मास्तु केवलिभाषितस्य धर्मस्यानुकारा एव / साधितं चेदं द्वारककृति प्राक् 'सव्वप्पवायमूल'मित्याद्युक्त्येति / यद्वा-तान्येव कल्याणानि यानि विशिष्टपुण्यैर्विशिष्टभाग्यवद्भिश्च सन्दोहे प्राप्यन्ते, तादृशानि कल्याणानि तु केवलिप्रज्ञप्तादेव धर्मादवाप्यानि। यतः स एव तावत्"माकार्षीकर्कोऽपि // 144 // पापानि' इत्यादिमैत्र्यादिभावनाचतुष्कमूलः अहिंसासंयमतपोभेदः उपशमविवेकसंवरशाखः प्राणवधाद्य ष्टादशपापस्थानपरिहारपत्रः निरवद्यशुभकानुवन्धिदानादिचतुष्टयप्रवृत्तिछायः मुरद्रुमोपमः। स एव चाल विधातुं नरामरनिःश्रेयसाना सर्वाः सम्पत्तय इति यथार्थमेवोक्तं-केवलिप्रज्ञप्तो धर्मः साधकः सकल कल्याणानां / अत एव प्रेत्यावश्यं नरकगामिनोऽपि वासुदेवप्रतिवासुदेवाः शस्यन्ते शलाकापुरुषतया / प्राग्भवे नियत केवलिपज्ञप्तस्य धर्मस्याराधका हि ते, भाविनि चावश्यं तदाराधनेनापवर्ग साधयितारः। न हि कश्चिदभव्यः शलाकापुरुषः, यो हि सर्वदाऽयोग्य एवास्य केवलिप्रज्ञप्तस्य धर्मस्येति / किञ्च-प्रत्युत्सर्पिण्यवसर्पिणि चतुष्षष्टेमहिलागुणानों, द्वासप्ततेः पुरुषकलानां, शिल्पकर्मशतक| योश्चोपदेष्टाऽऽदिजिन एव भवति / जिनत्वं च तेषां 'यः शुभकर्मासेवनभावितभावो भवेष्वनेकेष्वि' तिवचनात् 'वीसाए अन्नयरएहितिवचनाच्च श्रीजिनकेवलिप्रज्ञप्ताद्धर्मादेव भवति / न च वाच्यं कोऽयं विचित्रो नयो-यद् धर्मो जिनकेवलिभिः प्रज्ञाप्यते, जिनाश्च धर्मात्केवलिप्रज्ञप्ताद्भवन्तीति परस्पराश्रयावप्टब्धत्वादिति / अनादित्वाद् द्वयोः। यथाहि-दिनपूर्वा रात्रिः, रात्रिपूर्वो दिन इत्यत्र न परस्पराश्रयोऽनवस्था वा, तथाञापि / किञ्च-जिनानामनेकेऽतिशया दुर्भिक्षादिविपत्तिवारकतया कल्याणरूपा भवन्ति, यावत् INPP.AC.Gunratnasuri M.S. ID // 144 // Jun Gun Aaradhak Trust