________________ सन्दोहे // 106 // ता न तु पृथग्द्वयरूप इति व्याख्यानं क्रियते / श्रीभगवतीमत्रं च 'जं समय'त्यादि तत् समकमित्यर्थ- THI भागमो. यित्वा वर्णादिभिर्वैशिष्ट्यस्य ज्ञानता, परस्य तु दर्शनतेति स्वरूपाख्याने पर्यवसीयते / स्नातकोपयोगावपि / पञ्चसत्रद्वारककृतिज्ञानदर्शनबोधपर्यवसानतायां नीयते इति भवतु किश्चिदप्यनृतं परं सिद्धाः केवलज्ञानदर्शनधरा इत्यत्र तु / वार्तिकम् न केषामपि वैमत्यं / आत्मा यतो ज्ञानदर्शनस्वभावस्ततोऽशरीरित्वेऽनिन्द्रियत्वेऽपि च सिद्धानां न केवलज्ञानदर्शनधरत्वे वाधः कश्चित् / इन्द्रियाणि तु ज्ञानदर्शनयो हिरान्तरकरणरूपाणि, न तु ज्ञातृणि द्रष्ट्रणि वा, सत्स्वपि तेषु समानेष्वपि वैचित्र्येणोपलम्भात् , नाशेऽपि च तेषां तदुपलब्धार्थबोधस्यानाशात् IN lil किञ्च-आत्मा एवं यदि ज्ञानादिस्वभावो देहपर्यन्तव्यापी वा नाभ्युपगम्येत, नास्तिकवादाभ्युपगमेनात्मापलापे / एव पर्यवसानं स्यात्, आत्मातिरिक्तपदार्थेषु चैतन्योत्पादस्थित्यादेरभ्युपगमात् / मनोऽप्यात्मभिन्नमेवेति / | सुधीभिरूह्यमान्तरेण वोधेनेति / किश्च-आत्मनो ज्ञानस्वभावाभावे बोधस्य समानेष्वपि साधनेषु न्यूना-2 D| धिक्येन वैचित्र्यं न स्यात्, न स्याच्चानुभूतस्यापि तद्भव एव स्मरणास्मरणे, भवान्तरस्मृतिस्त्वात्मन एव ज्ञानरूपत्वे एव योग्या, मनस्तदाधारत्वे तु तस्यैकस्स नित्यस्य चाभ्युपगमात् इह पूर्वकालीनानुभूतस्येवं II A पूर्वभवानुभूतस्य सर्वेषामेव बाहुल्येन स्मरणप्रसङ्गस्यापातः सुदुर्निवार इति / निरावाधमेतदेव-यदात्मैव / ज्ञानादिस्वभावैः तत्तक्षयोपशमायुनुसारेण चावाप्नोति बोधमिति। ततश्च सिद्धा भगवन्तः सर्वथा / कर्मकलङ्करहिता इति स्युरेव केवलज्ञानदर्शनधरा इति / नन्वेतादृशोऽप्येते क्वचिनियतदेशस्थिता / अनियतदेस्था वेति चेत् , नियत एव देशे ते स्थिता इति / आदौ तावज्जीवानां स्वस्वभाव ऊर्ध्वगमनरूप एव, यथा धूमाग्निज्वालादीनां / अत एव सकर्मणां जीवानां गत्यन्तरस्थानप्राप्त्यर्थमानुपूर्वीनाम्न / आवश्यकता, गत्यादिनाम्नां चोदयस्यानुकूलक्षेत्रमापणं चावश्यकं मन्यते, मुक्तिश्च साधनैः सम्यग्दर्शन- IS 106 // WP.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust