________________ नागमोधारककृति - सन्दोहे (N विदधीत दानं किमेव कुर्यात्परं सुकृतमेष / अत एवौच्यत सुधियाऽदानो भ्रष्टो गृही धर्मात् // 16 // दानं यद्यपि चित्रं सुपात्रदानादिभेदतः सिद्धम् / द्रव्यव्ययमन्तरा न तेष्वेकं सिद्धिमाप्नोति // 17 // व्यतिरिच्याऽऽयं l दानधर्मः यो व्ययमनिशं वितनोति गतविवेकमतिः। शिमं गृही स भवति दूरोत्क्षेप्यो मदान्ध इव // 18 // निधिकरणे IA नीतिविद्भिरायस्यार्धं यथा विनिर्दिष्टम् / पादेन शेषकरणं व्ययेदर्थ विचार्याऽऽयम् // 19 // योऽनालोच्य निजाऽऽयं वैश्रमणायन् ददाति विभवचयम् / अचिरेणानेहसासौ वै श्रमणायन्नुपैति दासत्वम् // 20 // लब्धार्थस्योपयोगश्चत्यादिक्षेत्रसप्तके गीतः / न तदर्थमर्जनं चेणं तदर्थ कथं शस्यम् ? // 21 // न्यायोपात्तं - द्रविणं समामनन्तीद्धबुद्धयो धर्मे / योग्यतया गुर्वनुमतियुतं कथं तद्भवेदितरत् ? // 22 // निर्वाणफलं मुनिभिर्मतं महादानमेवमाचीर्णम् / अन्यदानं भवफलविवृद्धये तच्छुभे यत्यम् // 23 // नानुमतो धर्म यदि व्ययोऽसमीक्ष्याऽऽयमर्थनिचयस्य / किं युक्तो लौकिकेऽर्थे व्ययोज्यहेतावनाये नु:१ // 24 // शंसन्ति' दानमधुना येऽनाये दीयमानमज्ञेन / कर्त्तार एव हासं, विपाककालेऽधमणस्य // 25 // शस्तं बुधैर्यशस्तन्नायतिकालेऽयशोऽपयेद्यच्च / यन्न श्रवणच्छेदि. चार्वाकल्पं मतं तद्धि // 26 // भोजनशय्यावस्त्राभरणाचं भरणमाश्रितजनस्य / सर्वमालोच्य लाभं विदधीतार्थस्य योग्यतया // 27 // विहिते व्ययेऽविमृश्य ऋणाधुपघातमाश्रितो गच्छेत् / आत रौद्रं च नरो, ध्यानं दुर्गतिकरं बहुश // 28 // सुकृतं विहितं नश्यत्येनोभरितोऽसुमानुपैति लघु / कलुषितसंकल्पतया तद् व्ययनीय विचार्याऽऽयम् // 29 // धार्यमुभयावधारणमत्र बुधैर्मार्गसारिताशरणैः / / आयोचितमेव पुमान् व्ययेद्वथयेदेव यद्युक्तम् // 30 // यत्तु समुपार्जितमघसञ्चयमाचर्य विभवमविधिना। धर्मादिधपि व्ययति स एव सुगतेर्भवेत्पात्रम् // 31 // राय उपात्तस्य फलं, यो न गृह्णाति दानभोगाभ्याम् / तं AI भुङ्क्ते नर इतरः पिपीलिकाया यथा क्षुद्रः // 32 // तिस्रो गतयो विश्रुता अर्थस्य समर्जितस्य दुःखेन / दानं बा.क.सा. कोण %EORIA // 2 // WP.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust