________________ आगमो // 87 // PATH . IS // 30 // सञ्ज्ञाकालेपि दुःखं नो, जनन्या दत्तवान् विभुः। अवागपि व्यधात्सा ; बोधो मातुर्यथा भवेत् देवगव्यार द्धारककृति-K // 31 // आजन्मातिशयास्तेऽहं-श्चत्वारो देहजा न ये / परैराप्यास्ततस्ते स्यु-र्भावा अतिशयाह्वयाः // 32 // KI द्वात्रिंशिका सन्दोहे कल्याणकानि पञ्चापि चतुस्त्रिंशच ते जिन ! / अतिशया जगल्यां न, प्राप्या अन्येन केनचित् // 32 // एवं जिनस्व नुतवान् जगतो. ह्यपूर्व-वस्तुमदर्शनपरेण नवेत भक्त्या। माहात्म्यमात्यमपुनर्भवजैः परैन, वाञ्छा / जिनस्य नुतये सततं ममास्तु // 34 // इतिजिनवरनुतिः।। देवद्रव्य-द्वात्रिंशिका (35), - नत्वा नतं. देवगणैजिनेशं, ज्योतिप्रसा-रोन्मथितान्धमोह। यदीयभक्त्या चिरसञ्चितैनः, विलीयतेऽर्केण तमस्ततीव // 1 // परिग्रहो यद्यपि शास्त्रकार-रुक्तः सदा; सावविधातहेतुः / तथापि त्वद्भक्तिवशान्मुनीश,स | सश्चितस्तीर्थकरत्वहेतुः // 2 // अर्थो यदा स्याद्विषयेप्सयाऽऽत्ता, संरक्षितो वधिता एव वा स्यात् / तदाऽऽध्यानं. IN प्रवदन्ति विज्ञा, भक्त्या : जिनेशस्य तु धर्मवृद्धिः // 3 // : जिनेशितनों तनुवारमनांसि तथापिः भकल्याऽभिधाया युताऽऽकृतिः। तथैव निष्किञ्चनमाईतानां; देवं विनिश्राय शुभाय सोऽर्थः // 4 // पृथ्व्यादिहिंसापि जिनालयादौ कृता न भक्त्या भववर्धिनी स्यात् / यथा सुभावेन तथाऽर्थवृद्धिः सद्धर्मवृद्धथै विहिता वृषायः।। 5 / / अर्थेन / पूजा जिनबिम्बराजेर्वद्धनः भव्यालिविबुद्धये स्यात् / विध्याति संसारदलानलोऽतो, मुक्तश्च भव्यतनमक्तिहेतु . P // 6 // एवं समीक्ष्योग्राफलं सुबुद्धया, चैत्यस्वरक्षाकृतमामनन्ति / परीतसंसारजिनाधिपल मुख्यं त्वासोति AI) 49s D विवर्धकोऽस्य // 7 // चैत्यस्त्रविघ्नापहृतौ मुनीता, पाराश्चिके कोषमापि छुद्देद्यत् / आतापनायाः कृतिरस्युपेया-01 - TEP.AC.Gunratnasuri M.S. Jun Gun Aaradhak TEDY