________________ इस सन्दोह राजादितुष्टथै मुनिभिस्तदर्थम् // 8 // शक्तौ हि कुर्यादमिचारमाप्तचैत्यार्थमाश्रित्य न तत्र पापं / कल्पं आगमो. | जिनानामधिगत्य साधुः, कुर्यादुपेक्षां भवभाजनं सः // 9 // प्रोवाच शास्त्रे हरिभद्रसरिश्चैत्यार्थरक्षादिविधौ / देवष्यबारककृति- फलं महत् / यचैत्यद्रव्यं जिनशासनस्य, प्रभावकं ज्ञानदृशोर्विवृद्धथै // 10 // केचिद् वदन्त्यत्र जिनागमानां, वार्षिशिका रहस्यमज्ञाय मुनीन्द्रवृन्दम् / मुख्यं यतो ग्रामतयोदितं तचैत्यात्ततोऽस्य द्रविणं तदर्थम् // 11 // न तेऽवबुध्यन्त / इहास्ति न क्रमो, ग्रामप्रकारे विदुषां प्रशस्तौ। यचैत्यरिक्यांशकृता मुनीनां, शय्या न कल्प्या गदिताऽऽगमेषु / // 88 // // 12 // प्रभावना या जिनशासनस्य. प्रोक्ताऽस्ति चैत्यद्रविणस्य वृद्धौ / न सा मुनीनां कृत आश्रयादेस्तद्वन्दनार्थ तु मुनीन्द्रसङ्गमात् // 12 // आप्तोपदेशाज् जिनशासनस्य,प्रभावना ज्ञानदृशोश्च वृद्धिः / शस्ता मुनीन्द्रर्हरिभद्रवर्यैः, INI पञ्चाशकादिष्ववलोक्यतां तत् // 14 // न तेन चैत्यार्थमुपाहितं स्वं, ज्ञानादिकार्ये सुधीभिनियोज्यं / यदाहुरा TM जिनरिक्थमाप्त, तत्रैव योज्यं न परत्र विज्ञैः // 15 // . दत्तं भवेद्वा. मनसा वितीर्ण, विनिश्चितं वा जिनभक्तिकार्ये / यद् द्रव्यमेतज्जिनद्रव्यमाहुर्विज्ञा जिनोक्तिप्रतिबद्धरागाः // 16 // मूर्तीश्च जैनीर्मनसा निधाय, जिनेश्वरं वा गुणरत्नवाड़ि / कृतं हि भक्तादि मुनीन् प्रतीत्य, कर्मेदमाप्ता न समामनन्ति // 17 // Si युज्येत लातुं यमिनां तदेतत्,सूत्रोदितं किं न मतं भवद्भिः। देवस्वभोगो नहि सूत्रकृद्भि-रुक्तो भवेन्मोक्षसुखैकतानैः / / // 18 // पूजां जिनानां हृदये निधाय, भक्तं विदध्यात् कथनाभुवं वा / औदेशिकं तन्न मतं यदत्र, तदत्र Ki सूत्रस्य महाशयत्वम् // 19 // आज्ञां प्रमाणीकुरुते सुबुद्धिर्यस्तस्य नास्त्यत्र कदापि दोषः / न निश्चितं तत्र यतो l ह्यधिक, सर्व स्वभोगे गृहिणामुपैति // 20 // व्याख्यानभूमि जिनमार्गवृद्धथै, कुर्वन्ति देवा भगवत्संभक्त्या। H .. महद्धिको यत्र समैति नो वा, जाता जिनानां समवात्सतिर्वा // 2 // ततो न तद्भोगभबं मनीना-मंहो न શા માટતા चात्रातिचरेन्मुनीशः। भिन्नोऽस्ति वा कल्प इहाकृतीनां, भावात् यतस्तद्दशि भक्ष्यमन्त्रम् // 22 // | DIP. Ac. Gunratnasuri M.S. Jun Gun Aaradhak True