________________ // 52 // शुद्धिरुमलक्षणं विध्यादीनां, व्यवहारभाष्यादिषु तथा स्पष्टितत्वात् / अन्यच भगवद्भिः श्रीकालकाचार्यः आगमो. युगप्रधानैरपि 'अंतरावि से, कप्पईत्ति पर्युषणाकल्पवचनमाश्चित्य ततः परावर्तितं न तुः स्वातन्त्र्येणः। ननु च IST ज्ञातद्धारककृति तद्वचनं तु नियतावस्थानरूपपर्युषणाविषयं न तु सांवत्सरिकविषयं / न चान्यार्थमुत्सृष्टमन्यार्थेनापोद्यते पर्युषणा इति चेत् / सत्यम् , अवस्थानपर्युषणा हि पञ्चत्रकल्पकर्षणसाक्ष्यत्वेन पञ्चरात्रसाध्या, गृहस्थानां सन्दोहे पुरतो. निर्णीतोक्तिरूपा; तु षष्ठादिदिवससाध्येति / 'तं स्यणि'ति सांवत्सरिकमनुलक्षयति नान्यथा, युगमधानाः सांवत्सरिकपरावर्ते क्रियमाणे तदुदाहरिष्यनिति / ननु चतुर्थ्यो भगवद्भिः सांवत्सरिकं प्रवर्तितं, भगवद्भिशूर्णिकारैरपि तामुद्दिश्य. 'पवत्तिये'त्युक्तं, परं तस्या अपर्वत्वं, इयाणि कई अपव्वेत्ति वचनादुरीकृतमिति / सत्यम् , पञ्चम्यां स्थितिमत् तिथिपूरणीकरणरूपं पर्व आराधनाकालरूपं च पर्वत्वं न परावर्तितं / अत एव तस्या हानौ वृद्धौ वा 'क्षये पूर्वे' ति प्रघोषमाश्रित्य यावत्सम्भवेति न्यायेन पूर्णिमामावास्ययोहनौ वृद्धौ यथा भवति तथा पूर्वतन्यास्तृतीयाया एव क्ष्यो वृद्धि, क्रियते / ननु चतुर्दश्याः पर्वतिथित्वा द्भवतु पूर्वतन्या हानिर्वृद्धिर्वा, चतुर्थी तथा नेति किं तथाकृतिरिति ? , यथा कल्याणकदिनानां स्वयं IN पर्वतिथित्वाभावेऽपि पुण्यकृत्यसम्बन्धात् पर्वतिथित्वं तथा चतुर्थ्या अपि सांवत्सरिकपुण्यकृत्यसम्बन्धात् | पर्वत्वमबाधमेव, अन्यथा तच्चतुर्थ्या हानौ वृद्धौ वा न 'क्षये पूर्वा तिथिरितिप्रघोषोऽवलम्बनं भवेत् , तदनव- Ki I लम्बने तु तथाप्रसङ्गे सांवत्सरिकलोपादि दुर्गारमेव / पर्वतिथिपरिगणनादिषु पञ्चम्या भिन्नत्वेनः सांवत्सHरिकस्य पर्वत्वेन भणनमपि तस्याश्चतुर्थ्याः पर्वत्वमेव प्रतिपादयतीति / किश्चास्याश्चतुर्थ्या' अपर्वत्वे चातुर्मा // 52 // सिकस्यापि चतुर्दश्यां परावृत्तेस्तत्क्षये पूर्णिमाया वा त्रयोदश्यां चातुर्मासिककरणमयुक्ततरं स्यात् / ननु चतुर्दश्येच व्यपदिश्यते, न त्रयोदशीति, आराध्यतिथेळपदेशपूर्वमेव 'छण्हं तिहीणे तिवचनादाराधनादितिचेत् / | M P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Mil