________________ आगमो श्रुतस्तुतिः द्वारककृति सन्दोहे सत्यम् , पर्वत्वेनैव सा तथा चतुर्थ्यांदावपि चेति / .. भव्यानां हितसिद्धये कृतिरियं ज्ञाता यकाऽगारिभिः, सैषा पर्युषणा न वत्सरभवा सांवत्सरीत्वं श्रिता। न न्याय्यं त्वमिवर्धितेपि तपसि प्रौढात्पदे नादिमे, युक्तं तन्विति युग्मसाधनकृते ह्येतां बुधः संश्रयेत् // 1 // खाद्या वदन्ति निजकल्पनयैव सूत्र, चूर्णि चं भाष्यसहितां समुपेक्ष्य नित्यम् / 'सांवत्सरे प्रतिविबुध्य समग्रमेतद् , भाद्रे सदा कुरुत तच्छिवशर्महेतोः // 2 // इतिश्रीज्ञातपर्युषणा // // 53 // श्रुतस्तुतिः (18) भरतैरवतविदेहाः सुकर्मभूमयोऽर्धतिसके द्वीपे। सर्वार्हद्भिः श्रुतावलिभिः पावितास्ताः सदा S/ नम्याः // 1 // पृथ्व्याद्या व्यवहार्याः सदा निगोदास्तथा व्यवहार्याः। यद्दधति तमस्तिमिरं Kil भिनत्ति पटलं तयोहि श्रुतम् // 2 // सुरगणनराः सदा यत् श्रयन्त आत्मावलम्बनं मत्वा। अवि गानेन नमन्ति च पुनः पुनः श्रुतमहोऽहन्ति // 3 // जिनास्तीर्थ नृपा नीति, प्रजाः पालिं नवां H नवां / सुवते तां परं धत्ते, श्रुतमेव चिरं ननु // 4 // जिनेशाः सुरेशा नरेशाः सदैव, तिमिस्रावलि स्फेटयन्तीद्धरूपाम् / हृदाप्तां .जमानां यदाप्यावलम्ब, श्रुतं सत्ततो नम्यमेवाप्तवः // 5 // जगजन्ममृत्यामयातिव्यथानां, व्रजैर्व्याधितं सारहीनं शरण्यं / ससारं सदाऽयं यदन्यन्न चैति, सदा तच्छ्रतं IN संश्रयन्ते सुबोधाः // 6 // सदा सौख्यख़ाने: समीहा जनानां, यका स्याद्गतान्ता गताबाधषार्ता / / यथेष्टा न चोना न चान्या श्रुतात् सा, बुधैः संश्रितं तत् स्तुयात्को न विज्ञः // 7 // क्षेत्रस्य कालस्य P. AcGunratnasuri M.S. Jun Gun Aaradhak Trus