________________ गाथा-८-१० _ ४-पूजाविधि-पञ्चाशकम् तासिं अविरोहेणं, आभिग्गहिओ इहं मतो कालो / तत्थावोच्छिन्नो जं, निच्चं तक्करणभावो त्ति // 152 // 4/8 तासां सर्वक्रियाणाम्, अविरोधेनाबाधया, अ आ ]भिग्रहिको ऽभिग्रहविषयीकृतः प्रतिनियत इत्यर्थः / इह प्रक्रमे मतोऽभिप्रेतः काल अवसरः तत्रेति सामान्येनैव वस्तुनि, कालविवक्षायां तु तदा अव्यवच्छिन्नोऽनुबन्धवान्, निरन्तरसेवनप्रवृत्तौ यद् यस्मात् नित्यं सदा तत्करणभाव इति पूजानिर्वर्तनाव्यवसायः // 8 // शुचिभूते[४-३ गाथायाम्]त्युक्तं तद्विवृणोति - तत्थ सुइणा दुहा वि हु, दव्वे ण्हाएण सुद्धवत्थेण / भावे उ अवत्थोचिय-विसुद्धवित्तिप्पहाणेण // 153 // 4/9 तत्र शुचिना शौचयुक्तेन द्विधापि हु (हुशब्दः समुच्चये-अटी) द्रव्यतो भावतश्च / द्रव्ये स्नातेन देश-सर्वस्नानाभ्याम् / देशस्नानं कर-चरणप्रभृत्यवयवप्रक्षालनम् / सर्वस्नानं तु सर्वावयवशौचका[क]रणम्, ताभ्यां स्नातेन, शुद्धवस्त्रेण शुचिनिवसनेन सितवस्त्रेण वा / भावे तु भावे [शौचे] पुनः अवस्थोचितविशुद्धवृत्तिप्रधानेनावस्थायाः देशकालपुरुषगताया उचिता योग्या, सा चासौ विशुद्धि[द्धा]वृत्तिश्च तत्प्रधानेन तदादरवता, जिनपूजा भवति कर्त्तव्येति वर्तते // 9 // ननु स्नानादि जीवनिकायवधसम्भवाद् दुष्टमित्याशङ्क्याह - पहाणाइ वि जयणाए, आरंभवओ गुणाय नियमेणं / सुहभावहेउओ खलु, विण्णेयं कूपणाएणं // 154 // 4/10 स्नानाद्यपि यतनया त्रसजीवरक्षारूपया / यतनावदभिः 'सामयिकः / आरम्भवतो धनस्वजनदेहगेहादिनिमित्तमारम्भप्रवृत्तस्य गुणायोपकाराय नियमेन शुभभावहेतुतः खलु शुभभावहेतुत्वादेव विज्ञेयम् / कूपज्ञातेन कूपोदाहरणेन / स्वसंवेदनसिद्धश्चायं स्नानादिपूर्वकं पूजाप्रवृत्तस्य शुभभावो विशिष्टलोकसिद्धोऽपि च वर्त्तते / तेनाविप्रतिपत्तिविषयः / कूपोदाहरणं तु समयप्रसिद्धम् / यथा कूपे खन्यमाने यद्यपि तृट्-परिश्रम-देहमालिन्यानि भवन्ति, तथापि तत्समुत्थेन सलिलेन तानि सर्वाण्यपनीयन्ते / एवं स्नानादौ यद्यपि कथञ्चित् प्राक्प्रवृत्तारम्भसम्भवस्तथापि तत्समुत्थेन भावेन पूजाविशोधिताशयस्य बहुतरकर्मक्षयोपपत्तेर्महान् गुण इति कूपखननवत् स्नानादि न्याय्यम् // 10 // (1. सामयिक:-समयःशास्त्रम्, शास्त्रानुसारेण इति सामयिकः / )