SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ गाथा-३१-३४ ३-चैत्यवन्दनविधि-पञ्चाशकम् इत्तो उ विभागाओ, अणादिभवदव्वलिंगओ चेव / निउणं निरूवियव्वा, एसा जह मोक्खहेउ त्ति // 125 // 3/31 अतस्तु [इतस्तु अटी.] विभागादभिन्नग्रन्थेर्भाववन्दना[या] असम्भवादित्याकूतम् अनादिभवद्रव्यलिङ्गतश्चैवानादौ संसारेऽनेकशो द्रव्यलिङ्गावाप्तेः, तत्र च प्रायशः सकलक्रियानुष्ठानात् तदन्तर्गतत्वाच्च, वन्दनाया न प्रागसम्भव इति हृदयम्, निपुणं सूक्ष्मबुद्ध्या, निरूपयितव्यालोचनीया, एषा वन्दना, यथा मोक्षहेतुरिति येन प्रकारेण मोक्षकारणत्वेन व्यवस्थिता // 31 // किमित्येवं निरूपणीया यत आह . नो भावओ इमीए, परो वि हु अवड्डपोग्गला अहिगो / संसारो जीवाणं, हंदि पसिद्धं जिणमयम्मि // 126 // 3/32 नो नैव भावतो भावमाश्रित्य अस्यां भाववन्दनायां सत्याम्, परोऽपि उत्कृष्टोऽपि, हुर्वाक्यालङ्कारे, अपार्धपुद्गलादित्यपार्धपुद्गलपरिवर्तात्, समयप्रसिद्धात्, अधिकोऽभ्यधिको दीर्घतर इत्यर्थः / संसारो जीवानां प्रतिपतितसम्यग्दर्शनानामपि, संसारे विपरिवर्तमानानामपि / हन्त (उपप्रदर्शने अटी.) प्रसिद्धं जिनमते, अतो नैषा प्रदीर्घसंसारस्य सम्भवति // 32 // अन्यथैषा कार्यकारिणीत्याह - इय तंतजत्तिओ खलु, निरूवियव्वा बहेहिं एस त्ति / न हु सत्तामेत्तेणं, इमीए इह होति निव्वाणं // 127 // 3/33 इति तन्त्रयुक्तितः खल्वागमन्यायादेव, निरूपयितव्या बुधैरेषेति जिज्ञासनीयैषा वन्दना, न हु नैव सत्तामात्रेण यस्याःकस्याश्चिन्निर्बीजाया इतिभावोऽस्या वन्दनायाः, इह प्रक्रमे, भवति निर्वाणं नैव भवतीत्यर्थः / तस्माद्विशिष्टैव परिमितसंसारस्य निर्वाणाङ्गम् // 33 // इहैवाभ्युच्चयमाह - किंचेह छेयकूडग-रुवगनायं भणंति समयविऊ / तंतेसु चित्तभेयं, तं पि हु परिभावणीयं ति // 128 // 3/34 किञ्चेह वन्दनायाम्, छेको व्यवहारयोग्यः स्वकार्यकारी, कूटकस्तद्विपरीतः, स चासौ रूपकञ्च तद् ज्ञातं तदुदाहरणम् भणन्ति प्रतिपादयन्ति, समयविदः सिद्धान्तवेदिनः, तन्त्रेष्वागमेषु चित्रभेदं नानाप्रकारम्, तदपि ज्ञातम् / हुर्वाक्यालङ्कारे [भिन्नक्रमश्चेति-अटी.] / परिभावनीयमिति
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy