SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 33 गाथा-११-१४ ३-चैत्यवन्दनविधि-पञ्चाशकम् नन्वपुनर्बन्धकादीनां प्रवर्धमानचैत्यवन्दनाभावनामधिकारित्वनिर्देशेन किमित्यादावेव भाववृद्धिः प्रशस्यत इत्याह - सइ संजाओ भावो, पायं भावंतरं जओ कुणइ / ता एयमेत्थ पवरं, लिंगं सइ 'भाववुड्डीए // 105 // 3/11 सकृत् सञ्जातो भाव एकदा समुत्पन्नो विशिष्टो व्यवसायः, प्रायो भावान्तरं समधिकरूपं वा यतः करोति, न त्वनुत्पन्न एव / तत्तस्माद् एतदत्र प्रवरं लिङ्गं सकृद्भावोत्पत्तिरूपम्, सदा सर्वकालम् / भाववृद्धेस्तूत्तरकालभाविन्याः, अन्यथा हेत्वभावेन तदसम्भवात् // 11 // (1. भाववुड्डी तु अटी.) किमित्येवमादिभूतो भावः प्रशस्यत इत्याह - अमए देहगए जह, अपरिणयम्मि वि सुहा उ भाव त्ति / तह मोक्खहेउ अमए, अण्णेहि वि हंदि निद्दिट्टा // 106 // 3/12 अमृते शुभपुद्गलपरिणामरूपे, देहगते शरीरव्यापिनि यथाऽपरिणतेऽनिर्जीर्णशक्तिके जीर्णसामर्थ्यस्य स्वकार्याकरणात्, शुभास्त्वेव भावा भवन्ति देहसौष्ठवाऽऽरोग्यादयः / तथा मोक्षहेतावमृते शुभभावरूपे / अन्यैरपि [अन्यतीथिकैरपि] हन्त शुभा एव भावा निर्दिष्टाः // 12 // भाववन्दनामधिकृत्यापुनर्बन्धक-सम्यग्दृष्टि-चारित्रिणां प्रयत्नविशेषो भवतीत्याह - मंताइविहाणम्मि वि, जायइ कल्लाणिणो तहिं जत्तो / एत्तोऽहिगभावाओ, भव्वस्स इमीए अहिगो त्ति // 107 // 3/13 मन्त्रादिविधानेऽपि च मन्त्रविद्यादिपूर्वोत्तरसेवाविषय अवन्ध्यफले, जायते, कल्याणिनो विशिष्टसिद्धिपुण्यवतः तस्मिन् मन्त्रादौ, यत्नः प्रयत्न आदरः / अतो मन्त्रादिविधानात्, अधिकभावात् प्रकृष्टव्यवसायाद्, भव्यस्य जीवस्य वन्दनायोग्यस्य वा, अस्यां वन्दनायाम् अधिक इति अधिकप्रयत्नो भवति // 13 // किमित्यधिको भावो जायत इत्याह - एतीए परमसिद्धी, जायइ जं ता दढं तओ अहिगा। जत्तम्मि वि अहिगत्तं, भव्वस्सेयाणुसारेण // 108 // 3/14 एतया प्रस्तुतवन्दनया, परमसिद्धिः प्रधानसिद्धिरात्यन्तिकी मोक्षलक्षणा जायते यद् यस्मात्
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy