SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 28 २-दीक्षाविधि-पञ्चाशकम् गाथा-३९-४२ खल्वधिकृतगुणवृद्धिरेव, कुतो न्यायादित्याह-कारणतः कार्यभावेन / गुणवृद्धः कारणमधिकृतजीववीर्यं क्षयोपशमश्च / तच्च स्वफलनिवर्तने न व्यभिचरति / तेन गुणवृद्धिरेवेति स्थितम् // 38 // साधर्मिकप्रीतिवृद्धिः कथं भवतीत्याह - धम्मम्मि य बहुमाणा, पहाणभावेण तयणुरागाओ। साहम्मियपीईए उ हंदि वुड्डी धुवा होइ // 89 // 2/39 धर्मे च धर्मविषयाद्, बहुमानात् प्रधानभावेन धर्मस्यैव, तदनुरागात् साधर्मिकानुरागाद्धर्मानुरागाद् वा, सार्मिकप्रीतेस्तु विशिष्टफलनिर्वतिकायाः / हन्तैवं प्रत्यवधारय वृद्धिधुंवा भवति // 39 // बोधवृद्धिः कथं भवतीत्याह - विहियाणुट्ठाणाओ, पाएणं सव्वकम्मखउवसमो। नाणावरणावगमा, नियमेणं बोहवुड् ित्ति // 90 // 2/40 विहितानुष्ठानात् सदनुष्ठानरूपात् प्रायेण बाहुल्येन, सर्वकर्मक्षयोपशमो मोहान्तरायज्ञानावरणादिक्षयोपशमो यतः सम्भवति / ततो ज्ञानावरणापगमात् तत्कृत्या नियमेन नियोगेन, बोधवृद्धिरिति ज्ञानवृद्धिः // 40 // गुरुभक्तिवृद्धिः कथं भवतीत्याह - कल्लाणसंपयाए, इमीऍ हेऊ जओ गुरू परमो / इय बोहभावओ, च्चिय जायइ गुरुभत्तिवुड्डी वि // 91 // 2/41 कल्याणसम्पदः कल्याणसम्पत्तेः, अस्याः प्रस्तुताया हेतुः कारणम् / यतो गुरुः परमो वर्तते / इत्येवंप्रकारबोधभावत एव सकाशाद् जायते / गुरुभक्तिवृद्धिरपि गुरुसेवासमृद्धिरपीति // 41 // इय कल्लाणी एसो, कमेण दिक्खागुणे महासत्तो / सम्मं समायरन्तो, पावइ तह परमदिक्खं पि // 12 // 2/42 इत्येवं प्रस्तुतनीत्या, कल्याणी पुण्यवान्, एष प्रस्तुतः, क्रमेण परिपाट्या, दीक्षागुणान् महासत्त्वः सत्त्वाधिकः, सम्यक् समाचरन् भावसारम्, प्राप्नोति तथा परमदीक्षामपि सर्वविरतिदीक्षामपि // 42 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy