________________ 22 २-दीक्षाविधि-पञ्चाशकम् गाथा-१३-१७ वाउकुमाराहवणे, पमज्जणं तत्थ सुपरिसुद्धं तु / / गंधोदगदाणं पुण, मेहकुमाराहवणपुव्वं // 63 // जुम्मं / 2/13 वायुकुमारादीनां समयप्रसिद्धानाम् आह्वानं संशब्दनम् / निजनिजैर्मन्त्रैः प्रणवनमःपूर्वकैस्तन्नामभिर्यथासम्प्रदायमागतैः, मुक्ताशुक्त्या मुक्ताफलोत्पत्तिनिबन्धनशुक्त्याकारया मुद्रया, किल पश्चात् तत्कर्मकरणं तु वायुकुमारादिकर्मसम्पादनम् // 12 // __वायुकुमारावाने प्रमार्जनं क्षेत्रशुद्धिरूपम् / तत्र सुपरिशुद्धं तु सङ्कल्पशुद्ध्या कर्त्तव्यमिति गम्यते / गन्धोदकदानं सुरभिगन्धसम्मिश्रसलिलप्रवर्षणम् / पुनर्मेघकुमाराह्वानरूपं समवसरणेऽपि यतस्तत् कुर्वन्ति // 13 // उउदेवीणाहवणे, गंधड्डा होइ कुसुमवुट्ठि त्ति / अग्गिकुमाराहवणे, धूवं एगे इहं बेन्ति // 64 // 2/14 ऋतुदेवीनां वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिरनामर्तुदेवीनाम् आह्वाने सङ्कीर्तने, गन्धाढ्या भवति कुसुमवृष्टिरिति, अग्निकुमारावाने धूममेके, समयज्ञा इह स्थाने ब्रुवते तेजो निक्षिप्यम्, अन्ये तु स्वरूपत एव धूपं सुरभिगन्धाढ्यं सन्यसनीयं ब्रुवते // 14 / / वेमाणियजोइसभवणवासिआहवणपुव्वगं तत्तो / पागारतिगण्णासो, मणिकंचणरुप्पवण्णाणं // 65 // 2/15 वैमानिक-ज्योति-भवनवास्याह्वानपूर्वकम् ततः क्रमापेक्षयाभ्यन्तर-मध्यम-बाह्यरूपं प्राकारत्रिकम्, तस्य न्यासो, मणिकाञ्चनरूप्यवर्णानां प्राकाराणां स च न्यास इति // 15 // वंतरगाहवणाओ, तोरणमाईण होइ विण्णासो / चितितरुसीहासणछत्तचक्कधयमाइयाणं च // 66 // 2/16 व्यन्तराह्वानात् तोरणादीनाम्, आदिशब्दात् पीठ-देवच्छन्दके पुष्करिण्यादिपरिग्रहः, भवति, विन्यासो विरचना, यतो व्यन्तरदेवास्तानि कुर्वन्ति, चैत्यतरु-सिंहासन-छत्र-चक्रध्वजादीनां च, आदिशब्दात् पद्म-चामरपरिग्रहः // 16 / / भुवणगुरुणो य ठवणा, सयलजगपियामहस्स तो सम्मं / उक्किट्ठवण्णगोवरि, समवसरणबिंबरूवस्स // 67 // 2/17 भुवनगुरोश्च भगवतस्त्रिलोकनाथस्य, स्थापना सद्भावरूपा, सकलजगत्पितामहस्य जगतो धर्मः पिता, पालनाभियुक्तत्वात्, तस्यापि भगवांस्ततस्तदनन्तरं सम्यगवैपरीत्येन, अथवा